SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धुर्य्य त्रि. धुर वहति यत् । भारवाहके, श्रेष्ठ च । धुर्व हिंसे भ्वा० पर० स० सेट धर्वति अधूीत् । धूर्तः। धुवित्रन • कु० धु-इन । यज्ञादौ वह्निमधुनणे । धु(धू) स्तू(स्तु)र पु० धूस-किए दर-क कर्म० ४० वा हखः । (धुतरा) ख्याते रहे। धू कम्पने मा० उभ ० सक• बैट । धवति ते अधावीत् अविष्ट अधोष्ट । ध कम्पने वा० चुरा० उम• पने तुदा० कु. पर एक ० सेट । धन यति ते धुवति अदूधुमत् अवीत् ।। धू कम्पने खा० क्यादि धादिश्च उभ० सक० वेट । धुनोति धूनुते धुनाति धुनीते । अधावीत् अधविष्ट अधोट “ध नोति चम्पकव मानि धुनोत्यशोक मिति । “वायुविधूनयती"ति च कविरहस्यम् । धूत वि० धू-त । भर्मि ते, कम्पिते, तर्कि ते व्यक्त च । धूमक पु० धूनयति संधुत्त ते वह्निम् चु० धू-ख ल नुगागमः । यनधूपे (धना) । [धुपत्-त । धूप दीप्तौ चुरा० उभ० अक ० दीपने सक० सेट । धूपयति-ते । प्रदूधूप तापे अकतापने सक० भा० पर० सेट । धूपायति यधूपायीत् अधुपीत् । [ गन्धद्रव्योत्स्ये धूमे, तसाधनद्रव्ये च । धूप पु० धूपयात रोगान् दोषान् वा धूप-अच् । गुग लगति धूपन पु० धूप-ल्य । यच्चधूपे (धुना) । धूपरक्ष पु० ६त० सरल वृक्षे। धूपोऽङ्गमस्य | धूपाङ्गमम्यत्र । धूपत त्रि• धूप-क्त वा अायामावः । अध्वादिगमनेन श्रा, सन्तापिते च | [ध्वज पदार्थ । धुम पु० धू-मक । अाई काठजाते मेधकज्ज्वलयोः कारणे वहि धूमकेतन पु० धूम-केतनो यस्य | वही। धूम इव केतन: । तारापु आत्मके धूमकेता उत्पातमे दे । धूमकेतु पु० धूमइव केतुः। उत्पातरूपेऽशुभसूचके तारापुञ्जभ दे । ६व० । वनौ, धमध्व जादयोऽप्यत्र । धूमगन्धिक न. ध मस्य व गन्धोऽस्त्यस्य ठन् । रोहिपटणे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy