SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धी स्त्री० ध्ये -किम् संप्रसारणञ्च । बुद्धौ ज्ञाने । .. धीगुण पु० त० । “शुश्रूषा श्रवणञ्चैव ग्रहण धारणं तथा | जहा __पोहार्थविज्ञानं तत्त्वज्ञानं च धीगुग्गा इत्यु तो न अटस बुद्धिधर्मेण । धीमत् पु० धीः प्रज्ञास्यस्य मतप । वृहस्सतौ । बुद्धिमति पण्डि नादी त्रि। धीर अपनायां यद चुरा० उभ० सा० सेट् । नित्यमवपूर्वः । अब धीरयति-ते अवादिधीरत् त । अवधी । धीर त्रि. धिय राति राक, धियमीर यति ईर-अण धी-कन् या । धैर्यान्विते, विनीते, बजयुते, पण्डिते च । कद प्रभोषधौ, बलिराज, बुङ्गिप्रेरके बुद्धिमाचिगि परमेश्वरे च पु० । वुमे न । नायिकामेदे, काकोल्यां, महाज्योतिष्मत्यां, स्थिरायां चित्तवृत्तौ च स्त्री० । धीराधोरा स्त्री० धीरा च अधीरा च । नायिकामे दे । धौरोदान्त पु० नायकभेदे । धीवर पु० दधाति मत्स्यान् धा-वरच नि० । के वत्ते । धोगक्ति स्त्री॰ ईत० शुश्रूषादिषु अष्टसु धीगुण शब्द दर्शितेषु बुद्धिगुण घु। धीसख गु० धियः सखा टच ममा । आमात्य धीसचिये । धु कम्पने खा० उभ सक० अनिट् ।धुनोति धुनीते । अधौषीत् अधोष्ट ! धुक्ष सन्दीपने भ्वा० यात्म० सक० सेट । धुचते । अधुचिष्ट । धुत वि. धु-न । त्यक्त, कम्पिते च । धुनिनो) स्त्री० धुनोति वेत गादीन धु-निक् वा ङोप् । नदीमात्र । धुन्धुमार पु० वृहदश्वन्टप पुत्र', इन्द्रगामे कीट', ग्टहथूमे ( अल) च । धुर(२) बली० धुर्व-किम् वा टाप् । चिन्तायाम्, रथाद्यग्रभागे, यान मुखे, भारे च । धुरन्धर त्रि० धुरं धारयति ध-णिच्-खच् मुन् हखश्च । भारवाही ____ वृषादौ, भारस हे च । धवसन क्ष पु० । धुरीण त्रि० धुरं वहनि ख | मारवार, श्रेष्ठ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy