SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धारिणी स्वी० -णिनि । भूभौ, शाल्मलि रक्ष।। धारिन् पु० -णिनि । पील हो । धारणकर्तरि नि । धार्तराष्ट्र पु० एतराष्ट्र सुराजदेश भवः अण् । सर्पमे दे कृष्णवर्ण चञ्चुचरणोपलक्षिते श्वतकाये हंसे च | पृतराष्ट्र स्थापत्यम् ाण । दुर्योधनादौ "निपतन्ति धार्तराष्ट्रा" इति वेण्याम् । धार्मिक त्रि धर्म चरति सतनमनुशीलयति टक् । धर्मशीले । वाटा न. घटस्य भावः व्यज । निर्लज्ज त्व। धाव जो सका शुजौ च भ्वा० यात्म० शीघ्रगती अक० सेट । धावते अधाविष्ट । सत्तावादेशस्सु पर० । धावक पु० धाव-णिच-ण्वु ल । रजके । धाव-एष ल । शीघ्रगे। धावनकर्तरि लि. (घाउड़िया) । धावन न० धाव-ल्युट । शोधने, शीघ्रगमगे च । धावनि(नी) स्त्री० धाव-अवि वा डीम् । पभिपण्णी कण्टकाऱ्यां च । धि तौ त्व० पर० स० अनिट् धियति व्यत्रीत् । धिक् अव्य० धा-धक्क-वा डिकि । अनिष्ट शब्दमय जनने, निर्भत्सने निन्दायाम्, “धिग्धिक् शक्रजितमि"ति नाटक । निन्दनीने न । तदर्थं तु न द्वितीया “धिक् च कविते”त्य गटः । धिक्कार पु० धिक+क-घञ् । तिरस्कारे । धिकृत वि. धि निन्दनीयः कृतः क-क्ल । निर्भमि ते । धिक्ष सन्दीपने चक० लेगे जीवने अक ० धा० यात्मा० सेट । विक्षते अधिचिट। [अधिन्वीत् । धिन प्रीपजे अक० गतौ मक. खा० पर० सेट कादित् । धिनोति धिष रवे ज • पर० अक० सेट् । दिष्टि गधेषीत् ! धिषण पु७ धृष-क्य धिपादेशः । हसतो। धि प्रणा स्त्री० प्रणोत्यनया टप क्यु धिपादेशः । बुडौ । धिष्णा न० पृष-ण्य नि । स्याने, ग्टहे, शक्ती, नक्षत्रे च । अग्नी, • अग्निम दे, शुक्रे च पु० । जीनः । धी अनादरे आराधले च दिवा ० अत्म० सक० अनिट् धीयते अधेष्ट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy