SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धाय्या खी० धोयते पुष्यतेऽग्निरनया, धीयतेऽयते समिदनया वाधा ण्यत् नि । अग्निज्वालनार्थायाचि साभिधेन्याम् । धार न० धाराभिनित्तम् अण् । “धाराभिः पतितं तोयं ग्टहीतं एकोतवासमा शिलायां वसुधायां वा धौतायां पतितञ्च यत्' इत्य - पक्रम्य "भाजने मृण्मये वापि स्थापित धारमुच्यते” इत्यत शिलादिभाजनहते वर्षोशवे जले । घारणा स्त्री० --णिच-युच । “यमादिगुणसंयुक्त मनसः स्थितिरा त्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्र विशारदरित्यक्तायामात्मनि चित्तस्य स्थितौ, मऱ्यांदायां न्याय्यपथस्थितौ, निश्चये च । - णिच्-ल्युट । नाद्या श्रेणौ च स्त्री० डीप । धारा स्त्री० -णिच् -छाड़। घटादिछिद्र, मत्ततौ, द्रवटूव्यस्य स. न्त त्या पतने, खङ्गादेर्निशिता, उत्कर्ष यशमि, अतिवृष्टी, समूहे, मेघस्यासारवर्षण, सदृश पुरीम दे, “अश्वानान्तु गतिर्धारा विभिन्ना मा च पञ्चधे”त्य तो अश्वानां गतिपञ्चके, "इतोय धारामवधीये" ति ने। सैन्याग्रिमस्कन्धे च ! धाराक दम्ब पु० धाराकालिकः कदम्बः शक । प्रारघेण्य' कदम्ब भेदे । धाराणां कदम्ब सम हो यत्र । भेधे । धाराट पु० धारार्थमटति धारा, धारया वा अटति अच् । चानके, व्यश्वे, मेधे, मत्तमातङ्ग च । धारावर पु० धारा धारयति -णिच-अच् हवः । मेधे धारा धर ! धरा वारिधारयेति चातकारकम् । धारराफल पु० धारायुक्तानि श्रेणीबहानि फलान्यस्य | मदनष्पक्ष । धारावाहिन त्रि० धारया सन्तत्या वहति वह-गि नि ! सन्तत्या पातुके, क्रमेणाविच्छेदेन जायमाने च । खार्थ कन् । धारावा-- हिकोऽप्यनार्थ । वारासम्मात पु• धाराणां सम्मातः पतनम् । महादृष्टौ । चारास्त्र ही स्त्री० धारायता स्नही शाक० । निधारायां स्न याम् (तेकाटासिज) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy