________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाय्या खी० धोयते पुष्यतेऽग्निरनया, धीयतेऽयते समिदनया वाधा
ण्यत् नि । अग्निज्वालनार्थायाचि साभिधेन्याम् । धार न० धाराभिनित्तम् अण् । “धाराभिः पतितं तोयं ग्टहीतं
एकोतवासमा शिलायां वसुधायां वा धौतायां पतितञ्च यत्' इत्य - पक्रम्य "भाजने मृण्मये वापि स्थापित धारमुच्यते” इत्यत
शिलादिभाजनहते वर्षोशवे जले । घारणा स्त्री० --णिच-युच । “यमादिगुणसंयुक्त मनसः स्थितिरा
त्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्र विशारदरित्यक्तायामात्मनि चित्तस्य स्थितौ, मऱ्यांदायां न्याय्यपथस्थितौ, निश्चये च । -
णिच्-ल्युट । नाद्या श्रेणौ च स्त्री० डीप । धारा स्त्री० -णिच् -छाड़। घटादिछिद्र, मत्ततौ, द्रवटूव्यस्य स.
न्त त्या पतने, खङ्गादेर्निशिता, उत्कर्ष यशमि, अतिवृष्टी, समूहे, मेघस्यासारवर्षण, सदृश पुरीम दे, “अश्वानान्तु गतिर्धारा विभिन्ना मा च पञ्चधे”त्य तो अश्वानां गतिपञ्चके, "इतोय धारामवधीये"
ति ने। सैन्याग्रिमस्कन्धे च ! धाराक दम्ब पु० धाराकालिकः कदम्बः शक । प्रारघेण्य' कदम्ब
भेदे । धाराणां कदम्ब सम हो यत्र । भेधे । धाराट पु० धारार्थमटति धारा, धारया वा अटति अच् । चानके,
व्यश्वे, मेधे, मत्तमातङ्ग च । धारावर पु० धारा धारयति -णिच-अच् हवः । मेधे धारा
धर ! धरा वारिधारयेति चातकारकम् । धारराफल पु० धारायुक्तानि श्रेणीबहानि फलान्यस्य | मदनष्पक्ष । धारावाहिन त्रि० धारया सन्तत्या वहति वह-गि नि ! सन्तत्या
पातुके, क्रमेणाविच्छेदेन जायमाने च । खार्थ कन् । धारावा--
हिकोऽप्यनार्थ । वारासम्मात पु• धाराणां सम्मातः पतनम् । महादृष्टौ । चारास्त्र ही स्त्री० धारायता स्नही शाक० । निधारायां स्न याम्
(तेकाटासिज) ।
For Private And Personal Use Only