SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धानी स्वी. धीयतेऽस्याम् अाधारे-ल्य ट् । डीप । अाधारे य था राजधानी मत्माधानीत्यादि। पीलुटने च । धानुष्क लि. धनुःप्रहरणमस्य ठक् धनुषा जीवति ठज वा । धनुईरे | अपामार्गे स्त्री। धानुष्य पु० धनुष हितः यञ् । वंशे । धानेय न. धानाय साध ढक । धन्याके । धान्य न० धाने पोषण माध यत् । सतुष' तण्ड लादौ शालितिल यवादौ च तङ्ग दो याचस्पत्य । धन्याके, चतुस्तिल परिमाण पूर्वहारग्टहे च। धान्यकोष्ठक न० ६त.। धान्यरक्षार्थे ग्टहे (गो ला) । धान्यत्वच स्त्री०६त । तु धान्यपञ्चक न० ६ त० । 'गालिधान्य व्रीहिधान्य शूकधान्य टतीयकम् | शिम्बिधान्य क्षुद्रधान्यमित्य न धान्य पञ्चकमिन्यु शाल्यादिषु । धान्यराज पु० धान्य घु राजा ठच्च् समा० । यवे । [बा षिकत्व । धान्य कईन न० धान्यस्य परणप्रयुक्तस्य वईन यत्र । (वाड़ी) धान्य वीर पु० धान्य घ वीर दूध बल हेतुत्वात् । माप । धान्यशीर्षक न० त० । धान्यस्य मञ्जयम् धान्यापादयोऽप्यत्र । धान्याक न. धान्यमिवाकति अक-कुटिल गतो अच् । धन्याके । धान्याचल पु० दानार्थं विधानेन धान्यनिर्मिते पर्वते | तत् प्रकारस्तु वाचस्पत्ये । धान्याम्ल न० धान्येष अभिघु तमन्नम् शाक० । कालिके । धान्योत्तम पु० धान्य घ त्तमः । शालिधान्ये । धामन् न० धा-मनिन् । गेहे, देहे, रश्मी, अाश्रये, स्थाने जन्मनि, विषि, ज्योतिषि, प्रभावे, स्वयं प्रकाशे च । धामनिधि पु० धामानि तेजांसि निधीयन्त ऽत्र नि+या+कि | सूर्ये, अर्कन च । [याम्, धोके च । धामागव पु० धाम्नोऽग वाति वा-क । अपामार्ग, पीतघोषा For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy