________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५४]
अनङ्गखर पु० क्रमेण लघुगुरुनिवेशवति दण्डकभेदे छन्दोविशेषे । अन छ त्रि० न अछः निर्मल: न०त० । कल घे, अप्रसन्ने च । अनञ्जन न० न अ ज्यते लिप्यते अन्ज-कर्मणि ल्युट् नत० | नि:
सम्बन्ध आकाशे, परब्रह्मणि च । अञ्जनं दोषस्तहिते नारायणे
पु०। तथाभूतवस्तुमात्र त्रि० ।। अनडुह पु०अन: शकटं बहतीति नि०(एड़ा) इति प्रमिच गवि | स्ति
यां गव डीपि अनुडुही छनड्डाहीति च । अनध्याय पु० अध्यायोऽध्ययनमभावार्थे न०१० । अध्ययनाभावे | न
अधीयतेऽस्मिन क ले इति अधिकरणे घञि, अध्ययनाय निषिद्ध "चातुर्मास्यवितोयायाम् । मन्वादिषु युगादिषु । अष्टकासु च संक्रान्तौ शयने बोधने हरेः । अनध्यायं प्रकुर्वीत त्याद्युक्त काले,
निर्घाते भमिचलने इत्याद्याकालिकानध्यायकाले च । अनन्त पु० नास्ति अन्तः गुणानां यस्य ब० ॥ गन्धर्वाप मरमः सिद्धाः
किन्नरोरगचारणाः । नान्तं गुणानां जानन्ति तनानन्तेाऽयमुच्यते" इत्यु तलक्षणे विष्णौ, मेघ च । वहु शीर्षकत्वादपरिच्छिन्न शेषनागे, तदवतारे बलभद्र च । अन्तः परिच्छेदः देशतः कालत : वस्तुत यस्य नास्ति तस्मिन् परब्रह्मणि आकाशे च न० | बहुविस्तारवति सिन्दवाररक्षे पु० । अवधिमून्य, इयत्ताशून्य, च वस्तुमात्र लि।
[कर्तव्ये खनाम्ना ख्याते व्रते । अनन्तत्रत न० अन तस्य व्रतमुपासनार्थ स्वात् ६० । भाद्रशुक्लचतुर्दश्यां अनन्ता स्त्री० नास्ति अन्तोऽस्था ब० । विशल्यायामोषधौ (अनन्तमल)
इति ख्याते मूलभेदे, पार्वत्याम्, पृथिव्याम्, दुःस्पर्शायां दुराल - भायां, दूर्वायां, हरितक्यां, अामलक्यां, गुडच्याम्, अग्नि मन्थ
वृक्ष, अग्निशिखाक्ष, श्यामलतायाम्, पिप्पल्यां च । अनन्यज पु० नास्ति अन्यद्यस्मात् सर्व वस्तुभेदानां तदात्मक त्वात् स
विष्णु : तस्मात् जायते जन-ड ५ त० । कामदेवे । अनन्यत्ति त्रि० न अन्यस्मिन् ध्ये यभि में वृत्तिर्यस्य ३० । एकान: ' चित्त ।
For Private And Personal Use Only