SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ६०१ ] धम्मलक्षण म० धम्र्मो लक्ष्यतेऽनेन लग्न - - ल्युट् । धृतिः क्षमादमो - ऽस्तयां शौचमिन्द्रियनिग्रहः । धोर्विद्या सत्यमक्रोध: दशकं धर्मलक्षण” मित्य ुक्त े नृत्यादौ दशके । धर्मवाणिजिक ५० वणिमेव खार्ये ठक् वाणिजिक: ७० । पुण्य - फलाभिलाषके । [aaf | धार्मिकत्वख्यापनाय वैतंसिक पु० पापेन धनमुपायत्मनो धर्मशास्त्र न० धर्मप्रतिपादक शास्त्रम् । मन्वादिप्रयुक्त स्मृतिशास्त्रे । धर्मशील वि० धर्मः शीलं सततमनुष्ठेय यस्य । धामिके | धम्मसंस्थापन न० धर्मस्य सम्यक् व्यधर्मनिराकरण न स्थापनम् । व्यवस्थापने धर्मसंस्थापनायैव सम्भवामि युगेयुगे” इति [मन्वादिप्रोक्त धर्मप्रतिपादनार्थे शास्त्र । "वेदोदित ● Acharya Shri Kailassagarsuri Gyanmandir पुराणम् । संहिता खो० धर्मवृद्ध्यर्थं संहिता बना रचिता सम्+धान 1 धम्र्मात्मन् पु० धर्म ग्रात्मा स्वभावो यस्य | धर्मानुगत चित्त े ! धर्म्माधिकरण पु० धम्ममधिक्रियते सा कर्मणि ल्य ुट् । “क्षमः शत्रौ च मित्र े च धर्मशास्त्रविशारदः । " विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेदित्युक्त े धर्माध्यते । ६० । “धर्मशास्त्रानुसारेण कार्यशास्त्रनिरूपणम् । यत्राधिक्रियते स्थाने धर्माधिकरण ं हि तदित्युक्ते विचारस्थाने न० | धर्माध्यक्ष ५० " कुलशीलगुणोपेतः सर्व कर्मपरायणः । प्रवीणः प्रेषगाध्यक्षो धर्माध्यतोऽभिधीयते" इत्युक्तो धम्र्माधिकरण ६ रा ० । सधस्य साक्षिणि परमेश्वरे च | धर्माभास ५० धर्मइवाभासते व्यशास्त्रोक्तत्वात् । " श्रुतिस्मृतिभ्यामु दिन' यत् स धर्मः प्रकीर्त्तितः । अन्यशास्त्रेषु यः प्रोक्तो धर्म्माभासः स उच्यते” इत्यक्तो अन्यशास्त्रोक्त प्रशस्त धर्म । धर्मासन ०६ । राज्ञोधतो दर्शनार्थमासने । J ० धन्मिन् त्रि० धर्म + श्रत्यर्थे इनि । पुण्याति वस्तुगुणस्वरूपधर्मयुक्ते त्रि०। धरिति यतिशयेन धम्म दृष्टन् नेर्लुक् । अत्यन्तधर्मयति | ५१ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy