SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 , धरणि पु०ष्ट अनि वा ङीप् भूमौ कन्दविशेषे, कन्दालौ वनकन्दे च स्त्री० धरणि(णौ)धर उ० धरणि (प) धरति ष्ट-यच् । पर्वते, विष्णौ, कच्छपे च । श्वरा स्त्री०ष्ट-अच् । पृथिव्याम्, गर्भाशये - जरायो, मेदोवहायां नायाम् धराधर पु० धरां घारयति ष्ट काच् । पर्वते वराहरूपे विष्णौ च । श्वरामर पु० धरायाममर इव | ब्राह्मणे एव ं भूद वादयोऽप्यत्र | श्वरित्री स्त्री० - इत्र गौरा० ङीष् । भ ूमौ ॥ धम्मं पु० न० । -मन् । शास्त्रविहितकर्मानुष्ठानजन्य भाविफलताधनभ ूते शुभादृष्ट “श्रुतिस्मृतिभ्यामुदित ं यत् स धर्म इत्युक्त श्री कर्मणि । " विहितक्रियया माध्यो धर्मः पुंसां गुणो मत” इत्युक्त े कर्मजन्य ग्रदृष्टे च व्याक्तानि देहधारणात्, जीवे, च्त्राचारे, वस्त्रगुण रूपे, स्वभावे, उपमायाम्, यागादौ, अहिंसायां, न्याये, उपनिषदि यमे, सोमाध्यायिनि, सत्सङ्ग े, धनुषि ज्योतिषोक्ते लग्नात् नवमस्थाने च । दानादौ न० । धर्मक्षेत्र न० " ब्रह्मवेदिः कुरुक्षेत्र पञ्चरामदान्तरम् । धर्मात्र कुरुक्ष ेत्र द्वादशयोजनावधी” त्य त कुरुत ले | इत० | धर्म्म स्थाने धम्मंट प्र० धर्मार्थो घटः । सारवैशाखे प्रत्यहं दातव्य सुगन्धोदकपूर्ण घटे । श्वम्मंचारिणी स्वी० धर्मं दाम्पत्यधर्मं चरति चर-विनि । भार्य्यायाम् । धम्मंदान न० “पात्रभ्यो दीयते नित्यमनयेच्य प्रयोजनम् । केवल' 'धर्मा' बुद्ध्या यत् धर्मदान' प्रचचते" इत्युक्त प्रयोजनान्तरानुद्देशेन दाने धम्मंद्रवौ स्वी० धर्मजनको द्रवो यस्याः । “विष्णु पादाय संभूते ! गङ्ग त्रिपथगामिनि ! धम्म द्रवोति विख्याते' इत्यक्तायां गङ्गायाम् । श्वमेध्वजिन् त्रि० धम्मध्वजमिवास्यस्य इनि । जीविकार्थं जटादिधारिणि धम्मपत्नी स्त्री० धम्मर्थिं पत्नी । प्रथम समूहायां सवर्णायाम् स्त्रियां, कोर्त्तो, वाचि, स्मृती, मेघायां घृता, क्षमायाश्ञ्च 1 व पुत्र पु० ६० | युधिष्ठिरे । [यमे, युधिष्ठिरे च : धम्मंराज पु० धर्मेण राजते मचाद्यच् । धर्मस्य राजा वा टच् समा० ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy