________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६.२] धर्म्य वि० धर्मादनमेतः धर्मेण प्राप्यो वा यत् । धर्मयुक्त धर्म लभ्ये च ! धर्ष पु० धृष-घञ् । प्रागसम्ये, अमर्षे, शक्तिवन्धने, संहतो, हिंसायाञ्च धर्षण न० धृष-भावे ल्यु ट | परिभवे, रमणे वर्ष शब्दार्थे च । कम्मणि
ल्य ट् । अभिसारिकायां स्त्रियाम् स्त्री. डीप ।। धर्षित न• वृष-भावे क्त | मैथुने । कर्मणि क्त । कतधर्षणे तिर
कृते च त्रि.। असत्या स्त्रियाम् स्त्री० । धव गतौ भ्वा० पर० सक० सेट् इदित् । धन्वति अधन्वीत् । धव पु० धर्वात धुवति धुनोति धुनाति या धु धू-वा अच् । पत्यौ, धूत्त,
___ मरे, स्वनामख्याते वृक्षच | भावे अप । कम्पमे ।। धबल पु० धबौं कम्म लाति ला-क । धवक्ष, वीरणा श्वेतमरिरे,
वृष श्रेष्ठ, चीनकर्पू रे, श्वेतवर्णे च । तद्वति, सुन्दरे च त्रि. 1 शुक्ल
वर्षायां गवि स्त्री० टाप् । गौरा० डीज् वा । धवलपक्ष पु० धवलौ पनौ यस्य । हंसे । कर्म । शुक्लपक्ष। धवलमृत्तिका स्त्री० वाम । खठिन्याम् । (खड़ि)। धवलोत्पल न० कर्म० । कुमुदे । धविच न० धयतेऽनेन ध-इन । व्यजने । धा धारणे पोषणे दाने च जुहो. उन• सक• अनिट् । दधाति ___ धत्ते अधात् अधित । घबमम् ।
[गुल्मभेदे । धातकी स्त्री० धात करोति णिच् कुन् पिप्पल्यादि० डीप ( धाइ) धातु पु• धा-तुन् । "धारणावातवस्त' स्थर्वातपित्तकफास्त्रय" इत्य -
नेषु वातादिषु “रमासृङ्मासमेदोऽस्थिमज्ज शुक्राणि धात” इत्य - नषु, रमादिषु, "सुवर्मरूप्यतामाणि हरिताल मन:गिला । गौरिकासनकासीससीसलोहं सहिङ्गुलम् । गन्धकोऽनकमित्या द्या धातयोगिरिसम्भवा" इत्य तथ् स्वर्णादिषु, "हेमतारारनागाश्च तपचरङ्गच तीक्षाकम् । कांस्यक कान्तलौहञ्च धातवो नव कीतिता इत्य के षु हेमादिषु नवसु, “हिरण्य रजत कांस्य ताम् सीसकमेव च | रङ्गमायस रेन्यञ्च धातवोऽष्टौ प्रकीर्तिता इत्यु - कोषु अष्टसु, "सुवर्ण रजत ताम्म्र लोहं कुप्यञ्च पारदम् ।
For Private And Personal Use Only