SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५६.] पुरुष गोले, धनोपयोगिन्धर्थशास्त्र, धनाय हिते, धनस्य कारण के लि । अामलक्याम्, चन्याके च स्त्री० टाम् । धन्याक न० धन-आकन् पिण्याकादि० मि०। (धनिया) इति ख्याते । धन्वदुर्ग न० धन्वना भरुणा लत दुर्गम् । चतुर्दिशौं पञ्चयोजन मह. म मिते दुर्गमे दे। धन्व न० सौ० धन्त्र अच् । चामे । धन्वन् न० सौ. धन्व कनिन् । धनुषि, मरुदेण च । धन्वन्तरि पु. धन्वन् शिल्पशास्त्रं तस्यान्तमिर्यति -इन् शक । नारायणांशो भगवान वयं धन्वन्तरिमहान । पुरा समुद्रमथने समुत्तस्थौ महोदधे रित्य के स्वर्गद्या दे, दिवोदासे काशिराज, विक्रमादित्यसभासद पण्डितभेद च "धन्वन्तरिक्षपणकामरसिंहशहुवेतालभट्ट त्यादि । [तेन तस्यायामः कृतः । धन्वन्तरिग्रस्ता स्त्री॰ ३० । (कटकी) कटुक्याम् रोगोपशममाय धन्वयवास पु० धन्वनो मरुभ मेर्यवास: नवोपनत्वात् । दुरालभायाम् धन्वयास पु० धन्वनो वासो निर्यास दूब । द रालभायाम् । धन्वी पु० धन्न विद्यतेऽस्य इनि | अर्जुने, ककुभद्र मे, दुरालभायाम, वकुले च | विदग्धे, धानुष्क वि० । धन्विस्थान न त । “वैलव समपादञ्च वैशाख मण्डल तथा । प्रत्यालीद तथालीढ़ स्थानान्येतानि धन्विनामित्य नषु धानु म्कस्थितिम दे । धम ध्वाने सौ. पर० सक० । धमति अधमीत् । धमन पु० ध्वम्यतेऽनेन धम-ल्य, । नले, भस्वाभायके, क्रूरे च त्रि० । धमनि(नी) स्त्री• धम-अनि वा डीप् । नाया, गिरायां, हविला. सियां, ग्रीवायां, हरिद्रायाञ्च । धम्मिल्ल पु०मौ० धम-विच मिल-क पृ० कर्म ० । संयतेषु केशेषु (खोपा) धर पु० -अच् । पर्वते, कुर्म राने, वसुभेदे, कार्पाससूत्र छ । धरण पु. ४-युच् । पर्वतभेदे, लोके, गुण, धान्ये दिवाकरे, सेतो च। चविंशतिरत्तिकामाने दशरत्तिकापरिमाण च । पाम्। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy