________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५८८1
धनद पु० धन दयते दे-पालने । कुवेरे हिज्जलरक्ष' च । दा। धनदान र विका धनदानुचर पु०६त यक्ष कुवेरस यक्षराजतया यक्षाणां तदनुचरत्वम् धनदानुज पु० ईत०। रायणे । धनपति पु० त० । कुवेरें । धनपिशाची स्त्री० धने पियाचीव | धनाथायों धनलोभे । धनहरीस्त्री० धन हरति अच् गौरा० ङीष् । चोरनामकगन्धद्रव्ये । धनाधिप पु०६त । कुवेरे | धनानामधिपे त्रि। धनाधिपत्यादयोऽप्यन । धनिक पु० न० धनिवत् कायति के-के। धन्याके | धने पु० धन'
विद्यतेऽस्यस्य ठन् । धनस्वामिनि उत्तम लि. "धनिकस्य यथा
रुची ति स्टतिः। स्त्रियो टाप । सा च प्रियङ्ग वृक्ष', बध्वाञ्च । धनिष्ठा स्त्री० अतिशयेन धनवती इछन् इनेलक । स्वनामख्याते
नक्षत्र दे। धनुष्याट पु० धनुघव पाटो विस्तारोऽस्य । पियालवृक्षे । धनुगुण पु० ईत । मौाम् ।। धनु म पु० ६त । बंगे, ततएव धनुषो जननात् । धनुर्द्धर पु० धनुर्धारयति -अच् ।' धानुष्क (तोरन्दाज) । धनुईक्ष पु० धनुष : साधन हवः । भल्लातके, वंशे, अश्वस्य च । धनुर्वेद पु० धनुष: उपधारात् तत्पलेपणीयास्त्र प्रयोगादेः उपयोगी
वेदः । यजुर्वेदखोपवेद शस्त्रास्त्र प्रयोगोपसंहारप्रतिपाद कमन्त्र
संहिते शास्त्रभेद । . धनुष्क गु० धनुःकरे यस्य त्वम् । धानुक (तीरन्दाज) । धनुष्मत् पु० धनुरस्त्यस्य मतप् षत्वम् । धानुष्क । धानुस् पु.० धन-उसि | मियालय धनुई रे नि । चामे, मेघादितो
नघमे राशौ च न । धन्य पु० धनाय हितम् धन लब्धा धनस्य निमित्तं संयोग: उत्पातो - धन प्रयोजनमस्य वा यत् । अश्वकर्यायक्षा | साध्ये, कृतार्थ,
For Private And Personal Use Only