SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८91 हेव न• ६ि+प्रकारे धमुज् । विप्रकारे । इप पु. होपिनो विकार: अञ्। व्याप्रविशेषचर्मणि । तेन परि वृतो रथः पुनरञ्। दीपि चर्मणा परितोते रथे । हपायन पु° द्वीपमयन जन्मभूमि यस्य होपायन: स एव प्रज्ञाद्य ण ! “दीपे न्यस्तस्तया बालस्तस्मात् हैपायनोऽभव” दित्य ने व्यासे । है मातुर पु० इयो मालोरपत्यम् अग्ण उत्त्व रपरत्वम् । दुर्गा चामुण्डाभ्यां पालिते गण शे, जरासन्ध पे च । यणक न० इयोरण्वो: संयुक्तयो भवः कन् । परमाणुइयजाते द्रव्यभेदे। प्रष्ट न० हे हेमरूप्ये अन्न ते व्याप्नोति अशक्त | ताम्र । यामुष्यायण पु. अमुष्य प्रमिइस्यापत्यम् फक् श्राध्यायपः हयो रामुष्यायण: ईत० । “उभयोरप्य सौ रिकथी पिण्डदाता च धर्मत" इत्यत तव, मम चायमिति समयेन परिग्टहीते पुत्र दे । गहिक वि० इयोरहोः समाहारः हाहः तत्र भवः ठञ् । बह जाते ज्वरादौ ध पु. धै धा-वा ड। धर्म, कुवेरे, ब्रह्मणि च । धने न० । धक्क नाशने चुरा० उभ० मक० सेट् । धक्कयति-ते अदधक्कत्-त । घट पु० धन अच् टान्नादेशः । तुलायां (तराजु ) दिव्यप्रमाणरूमें परीक्षाम दे च । घटक पु० द्विचत्वारिंशत्तिकात्मके परिमाण दे। धण ध्वाने वा० पर० सक० सेट् । धणति अधाणीत अधणीत् । धत्तर पु० धयति धातन धा-जर ट० । धुस्तरे ।। धन धान्योत्पादने ज हो. पर० अक० सेट् । दधन्ति अधानीत् अपनी धन रवे भ्वा० पर० अक ० सेट् । धनति अधानीत् अपनीत् । धन न० धन-अच् । वसुनि अर्थे, स्ने हे, धनिष्ठानक्षत्रे च । धनञ्जय पु० धन जयति जि-खच् सम् च । अर्जुने, वहौ, नाग, भेदे, पोषणकरे देहव्यापित्रायो, ककुभवृक्ष चित्रकदृक्ष च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy