SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५६ ] हिस्मिन्न न० हिरावृत्त' खिन' पक्कम् । (सिडचाउल) सिद्धतण्ड ले | free fao farार हलेन कृष्टम् यत् । दिवार' हलेन कष्ट जेवे । द्विहायनी स्त्री' द्वौ हायनौ वयोमान यस्याः ङीष् । द्दिवर्ष वय - स्कायां गवि । [हृदयेन च तस्यास्तथात्वम् । विहृदया स्वी० हे हृदये यस्याः । गर्भिण्यम् । खहृदयेन गर्भहौन्द्रियग्राह्य पु० द्वाग्यां नेत्रत्वमिन्द्रियाभ्यां ग्टह्यतेऽसौ । न्यायोक्त "सादिरपरत्वान्तो द्रवत्वं स्न ेह एव च । एते तु हीन्द्रियग्राह्या गुणभेदें। ● Acharya Shri Kailassagarsuri Gyanmandir aौप न योगता आपोऽल अच् आदेरत ईञ्च | जलमभ्यस्य स्थल - भागे “जम्ब ु शाककुशक्रौञ्चान्मलिलच एष्करा" इत्युक्तेषु लवणसमु द्राद्यावतेषु भूमिप्रदेशमे देषु विचणि वः । दीपवत् पु० द्वीपः अस्त्यर्थे मतुप् मस्य वः | नदे । समुद्र े च । नद्य भूमौ च स्त्री० ङीप् । [व्याघ्रभेदे (चिताबा ) | डोपिन् पु० द्दौ वर्णावयते ई -पक् दीपं द्विवर्ण' चर्म तदस्त्यस्य इनि | झोपिशत्रु ५० ६.० | शतमूल्यामु तद्भचण े हिं तस्य नाशः । ड्ढे सम्बरण भ्वा० पर° सक० अनिट् । इरति श्रद्दात् । हेधा अव्य० वि + प्रकारे धाच् एदादेगः । द्विधार्थे । द्वेष पु० द्दिष–घञ् । विरोधे, अनिष्टसाधनताज्ञानजन्ये रागप्रति- विचित्तवृत्तिभेदे ! द्वेषण वि० द्विष- युच् । शत्रौ । भावे ल्युट् | द्वेषे न० । विषण्यत् | शत्रौ | [बाई चौ गुणिक त्रि० द्विगुण ं ग्रहीतुमेऋगुणं प्रयच्छति ठक् । टड्याजीवे त न० द्विधा इतम् द्वीतं तस्य भावः अण् । द्विधामेदे, द्वित्वसङ्ख्यायाञ्च । खार्थेऽण् । द्विधामेदवति वि० । [नभेदे ! तवन २० - इते गते यस्मात् कर्म० । शोकमोहादिवन्दरहिते तवादिन् ति वदति वद- णिनि । जीवेश्वरयोर्भेदाभ्युपगन्तरि नैयायिकादौ । द्वैतौयोक वि० द्वितीय एवं स्वार्थ कक् । दिवङ्गापुर | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy