________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५६५
हिमुख पु० है मुखे यस्य । राजसपै । मुखइयति त्रि। जलौकायाँ
___ स्त्री० डीम् । एवं हिमूर्वादयोऽप्यत्र असुरभेदे च । विरद पु० छौ रदौ यस्य । हस्तिनि । दिरागमन न० दिरातमागमनम् शाक | 'वृत्ते पाणिग्रह गेहाते
पित्तः पतिग्टह प्रति । पुनरागमन यत् स्यात्तत् हिरागमन वि
दु" रित्य को विवाहानन्तर कन्याया: पुनर्गमने। द्विरुक्त त्रि० विवादादिना द्विरुक्तमुच्चारितम् । “विवादे विस्मये हर्ष
खेदे दैन्येऽयधारणे । प्रसादने सम्भ मे च हिस्विरुक्त न दुष्यती
त्य क्त: विवादादिभिः दिवारमुक्त व्याकरणोक्त अभ्यस्तसंनके च । दिरूढा स्वी० दिवारमूढ़ा वह-क्त । पुनर्भूस्त्रियाम् । हिरूप पु० हे रूपे यरिनन् । कोषभेदे । रूपइयवति त्रि०। हिरफ पु० छौ रेफौ वा चकनाम्नि यस्य । भ्रमरे तछब्दस्य रेफइयव
त्वेन तद्दाच्यमधकरपदार्थे ऽपि विरेफवत्त्वम् । [ौत्मप्रतिप्रत्यये । द्विवचन न० हौ यकि वौ वा उच्येते अनेन । व्याकरणोक्त हित्वबोधके विवर्षा स्त्री० हे वर्षे वयः परिमाणमस्य छाहीयः ठक् वध्यति ___स्वार्थे कन् तस्य लुक् । विवर्षवयस्कायां गवि । तण्डु लादौ । दिवार्षिक त्रि. हयोर्वर्ष योः भवः ठक उत्तरपतिः । विवर्षभ हिशफ पु० हौ शफौ यस्य । “गौरजोमहिषः कृष्णःपूकरो गयो
रुरुः । विशफाः पशवश्च मे अविरुष्ट्रश्च सप्तम” इत्युक्त घु पशुत्रु । विशम अव्य० हौ हौ ददाति करोति वा । एक क्रियया योाप्तौ । दिष वैरे अदा० उभ० सक • अनिट | देष्टि दिष्टे अद्विचत् अद्विचत । द्विषत् पु० हिप-शट । शत्रौ । विषन्तप पु० विपन्तं तापयति तप-णिच् -खच् ह खः मुम् च । शनापने विष्ट लि. दयो स्तिष्ठति स्था-क सुषमा० घत्वम् । द्वयोः स्थिते संयो
गादौ पदार्थ । हिम अन्य • विक्रियावृत्तिगणने सुच । विरारतक्रियायाम दिवाराथ दिसप्तति स्त्री० घधिका सप्ततिः द्वौ च सप्ततिश्च वा नात्वम् । (वा
हात्तर) संख्याभेदे।
For Private And Personal Use Only