________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E५८४..
द्विजा स्त्री० दिर्जायते जन-ड टाए । पालयां, भायो, रेणु
कागवद्रव्ये च । द्विजाति पु. ६ जाती जन्मनी यस्य । 'ब्राह्मणः नलियोवैश्यस्व
योवर्णा विजातय” इति मन त वर्णनये मातरऽधिजनन
द्वितीयं मौञ्जीवन्धने" इत्य तसषां तथात्वम् ।। विजिह्न पु० जिह्वे यस्य । सर्प । खले. चौरे, दुःसाध्य च त्रि० । वितय लि० हाववयवावस्य द्यवययं बा हि-तयप् । हित्वमङ्ग्यान्विते
"यदि वायौ हितयेऽपि तेऽचला" इति भारविः स्त्रियां डीम् ।
वित्वसङ्ख्यायाञ्च न । द्वितीय त्रि. योः पूरणः तीय । इयोः पूरण । चन्द्रस्य द्वितीय
कलाक्रियारूपे तिथौ स्त्री० भागार्थे ऽण् । हितीये भागे । दितीयाकृत त्रि. द्वितीयं कृत्वा कष्टम डान्+-त । दिवा
रकृष्ट खेले। विदत् वि० द्वौ दन्तावस्य वयसि दन्तस्य दवादशः । विदन्तोपत्ल क्षि ___तवयस्क वृषादौ स्त्रियां डीम् । हिदेव पु० हौ दवावस्य अण उत्तरपदधिः । विशाखानक्षले तस्याः
शक्राग्निदेवतात्त्वात् तथा त्वम् । विधा अन्य हिप्रकारम् हि+धाच् । विप्रकारे ।। हिवालेख्य पु० विधा लेखा रेखामर्हति यत् । हिन्तालयक्ष ।
विप्रकारलेखनीये त्रि। दिप पु० दाभ्यां मुखशुण्डाभ्यां पिवति पा-क । हस्तिनि । विपद पु० ६ पद यस्य । मनुष्य , द वे, पक्षिणि, राक्षसे, च ।
"मिशु नतुलाघटकन्याविपदाख्या चापपूर्व भागश्चेति" ज्योतिपोक
राशिभेदे च । विपदा स्त्री० द्वौ पादावस्या पादस्यान्त्यलोपः टापि भत्वात् पदादेशः ।
___ ऋविशेधे । छन्दोभेदे डीप विपदी । हिपर्णी स्त्री० हे हे पर्ण प्रतिपर्णमस्या : डीप । वनकोल्यां शालपण्या,
पृश्निपण्याञ्च । पर्ग हय युक्त वि० । स्त्रियां टाप । हिमाटक पु० दे मातरावस्य । दुर्गाचामुण्डापालिते गणेशे जरासन्धे च
For Private And Personal Use Only