________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
डरावती स्वा. वाराणि मोक्षोपायाः सन्त्यस्याम् मतप पूर्व दी।
तीर्थमे दे पुरी द्वारावती चैव सप्तता इति पुराणम् हार+अत्यधै
उनि हारिकाप्यत्र । हारिन् त्रि० दारं पाल्यत्व नाल्यस्य इनि | द्वारपाले । द्वाविंशति स्त्री० हाधिकाशितः हौ च विशतिश्च प्रात्त्वम् । (वा
दूम) मइयाभ दे। हि लि. ६ि०१० । दु-डे । हिवसङ्खयान्विते । हिक पु० हौ कौ काकारौ यत्र । काके, कोके, वयवम् कन् हित्व•
सङ्ख्यायाम् तवति च न० । एक हिक विकञ्चैवेति कारिका । विककुद् ए० दे ककुदे यस्य अन्त्य लोपः । उष्ट्र। हिगु पु. व्याकरणोन समासभ दे । ६० । गोदयस्वामिनि लि दिगुण वि. दाभ्यां गुण्य ते गुग्ण-घञर्थ क | हाभ्यां गुणिते । विगाहात वि. हिगुणं कृत्वा कृष्टम् डाच् +क-त । विवार
कष्ट चव । विज पु. दिर्जायते जन ड वृत्तौ सङ्ख्याया वारार्थत्वम् । ब्राह्मण
ब्राह्मणादिवर्गालये, “जन्मना जायते शूद्रः संस्कारैहिज उच्यते”
इति स्मृतिः । दन्त, अण्डजे विहगादौ, तुम्बु रुने च । विज कुत्सित पु० ३त । श्लेमात कशे तत्फलस्य विजानामभच्य
त्वात् तन्निन्द्यत्वम् ।। दिजदेव पु. विज प्र दवदव । ब्राह्मण, ऋष्टौ च | विजन्म न पु० वि जन्मनी यम्य । ब्राह्मण ननिय श्यरूपवर्ण त्रये,
"मारग्रेऽधिजनम द्वितीयं मौञ्जीबन्धने इति स्तुतिः दन्त,
अण्डजे च । हिज बन्धु गु • हिजो बन्धुर्यस्य तहोत्रोत्पन्नत्वात् । स्वकार्थरहितेषु जन्म
मालोपजीवियु अधमे ब्राह्मणक्षत्रियोश्यप ।। हजराज पु० ६त • टच ममा । चन्द्र', अनन्त, गरुडे च । हिजवर पु० हिज प धरः । विप्र । विजवर्य हिजोत्तमादयोऽन्यत्र । द्विज शप्त पु० ३०० | राजमाने वरवटी) ।
For Private And Personal Use Only