________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५३
अवजा स्त्री० अध्वनि जायते जन-ड त । (सोना) इति ख्याते
वर्य पुयीच्छे । अवस् पु० अधि बनम् अद-कनिम् धादेशः । पथि, अधिकदु रारो
हणे च । ( सर्वभक्षकत्वात् ) काले, हिंसेच | अद्यते खण्डशों
भञ्यतेऽनेनेति करण धनि । अबयवे | अध्वनीन त्रिः अध्वानमलं गच्छति अध्वन+ख | पथिके । अध्वन्य लि. अध्वानमलं गति अध्वन+यत् । . पथिके । अवर १० अध्वानं सत्पथं राति रा+क । यज्ञ । न ध्वरति कुटिला
न भवति ध्व-अच न०१० सावधाने,अष्टवसुमधे द्वितीयवसौ च । अध्वरथ पु० अध्व व रथो यस्य ब० । पथिप्रज दूते । अव ने हितो
पोप्तो रथो यस्य ब० । पथिगमनोपयुक्त रथे । अवयं पु० अध्वरमिच्छति अध्वर+क्यच-युच् ततोऽन्त्याकारलोपः । .. यजुर्वेदज्ञ होमकारिणि ऋत्विजि । अध्वगन्य पु० अवनि शल्यभिवाचरतीति किप अन् । पयिकानां ____पादयतादौ शल्य बधिकारके (आपाङ्)दूति ख्याते अपामार्ग क्षे । अन जीवने अदादि पर० अक ० सेट् । अनि ति पानीत् । अन जीवने दि० अात्म० अक० सेट् । अन्य ते प्रानिट | अनक्ष त्रि. नास्ति अक्षं चक्रनेत्रादिकमिन्द्रयं वा यस्य ब। चक्र'
शून्ये चनुरादीन्द्रियम्भून्ये च । अनवर न• अप्रशस्तान्य क्षराणि यत्र ब० | सङ्ग णसाक्षेप के दोषोहोष___कवाक्ये, अवाच्य, निन्दावचने, (गालि)इतिप्रति दुष्टय चने च । अनक्षि पु० का प्रशस्त मन्दमनि नत० । मन्दने । ब० । तद्दति
तत्र अनव इत्येव टच् समासान्तः । अनग्नि पु० नास्ति अग्निः श्रोतः स्मार्लो वाऽस्य । सौतेन स्मात न
वा विधिना अनाहिताग्नौ ग्टहस्थादौ, सर्वथा अग्नि न्यून्ये प्रजिते च । अनव त्रि० नास्ति अघं पापं दुःखं व्यसन कानुष्यं वा यस्य । पाप- पून्य, दुःखहीने, व्यसनम्पून्य स्वच्छ च । अङ्गन्य मात्र लि। अनत न० नास्ति अगमा कारो यस्य । अकाशे चित्त । कन्द पु
For Private And Personal Use Only