SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 ५८ हाहास्थ पु० वारि तिष्ठति स्था-क वा विसर्गलोपः । हारपाले स्था कर्तरि-क्त। हाः (हा)स्थितोऽप्यत्र । वाचत्वारिंशत् स्त्री० घधिका चत्वारि शत् हौ च चत्वारियन वा यात्मम् । (वेयालिश) संख्यामे दे हालिंगदादयोऽन्यत्र । हादश वि. हादशानां पूरण : डट् । येन हादशसंख्या पूर्य ते तस्मिन् द्वादशन् पु० दौ च दश च घधिका वा दशः आत्वम् (वारो) संख्याभे दे हिराहत्ता दश विंशतिसंख्यायाम । द्वादशकर पु० हादश करा हन्ता अस्य । कार्तिकेये वृहस्पतीच हादशहस्वादयोऽप्यत्र । [शलोचनादयोऽप्यन । दादशनेत्र पु० हादश नेवाण्यख । घड़ानने कार्तिकेये। हादद्वादशाङ्गल पु० हादश अङ्ग लयः प्रमाणमय तद्धितार्थ द्विगुः तद्धितर लुकि अच् समा० । क्तिस्ति प्रमाण । दाद गात्मन, पु० हादश प्रात्मानोमूर्त योऽस्य । सूर्य, अर्को च । बादशायुम पु० हादश वर्षमायुर्यय । कुक्कुरे । द्वापर पु. ही परौ प्रकारौ विषयो वा यस्य ट. आत्त्वम् । संशये सत्यले तानन्तरे युगमे दे हकमयान्वित पाशकपा च । वापराय पु० पाशकस्य हाङ्कमयान्वितं पार्श्व हापर तस्य अय: उत्ता नतया पतनम् । द्य तभेदे यान्वितपार्श्वस्योज्ञान तथा पतने । हामुष्यायण पु० इयोरमयोरपत्यम् | नि । योः पुत्र । गौतमे सुनौ च । द्वार स्त्री. दृ-वरण णिच -विच । ग्टहादि निर्गमनस्याने, प्रतीहारे, उपाये, मुखे च । [मुख च । हार म० इ-णिच् अच् । ग्टहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, हारका स्त्रो० हारेण प्रशस्तद्वारेण कायति के-क । समुद्रमन्निकट तीर्थ दे हारवत्यादयोऽपत्र । द्वारकेश पु० ६ त| श्रीकृष्ण । [ण्वुल च । एतावतार्धे । दारप लि० हार' पाति रक्षति पा-क । हारपाले । पाल-अगा, द्वारयन्व न० ६त । ताल के । (ताला) (कुलुप) ख्याते पदार्थ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy