________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५८१ ]
ड्रू बधे गतौ च खा०क्रप्राश्च । उ० एक० सेट् पोति ब्रूते या
द्रूपोते द्रावीत् प्रविष्ट |
द्र ेक खने उमाहे च भ्रा० आत्म०क० सेट
क०
★ वप्तं भ० पर० द्रोण प्र० - अच्,
द्रु न
भारतप्रसिद्ध े स्वनामख्याते योड -
भेदे, द्रोणकाके, (डाड़वाक) वृश्चिके, मेषभेदे (घलघचिया) वृक्षभेदे बाढ़ कचतुष्टयरूपे परिमाणे जलाशयभेदे च तडागशब्द लक्षणं द्रष्टव्यम् ।
~
द्रोण काक पु० कर्म • । काकमदे (डाँड़काक ) [ याम् । द्रोणगन्धिका स्त्री० द्रोणपुष्पस्येव गभ्वो यस्याः स्वाथ कन् ! रानाद्रोणि (णी) स्त्री० हुण - इन् वा ङीप् । जलाद्याधारे पात्रभेदे नदीभेदे, शैलजनामगन्धद्रव्ये, काष्ठाम्बुवाहिन्याम् |
द्रोणी दल प्र० द्रोपोव दलमस्य | केतकीटच | द्रोह पु० द्रुह-घञ् । व्यनिष्ट चिन्तने ।
द्रोह चिन्तन न० द्रोह एवं चिन्तनम् । परानिष्टचिन्तने । द्रोणायन पु० द्रोणस्यापत्य' फक् । श्रश्वत्थानि |
द्रौणिक वि० द्रोणं स्वस्मिन् समावेशयति पचति वा ठक | द्रोणमित धान्यवपनयोग्य ख ेव द्रोणपचमयोग्य पात्रे च ।
Acharya Shri Kailassagarsuri Gyanmandir
-न वा
निट | ट्रायति अद्रासीत् ।
-
[ णिच् छादिक्कत् ॥
। द्र कते चद्र े किष्ट |
1
द्रौपदी स्वी० द्रुपदस्यापत्यम् स्त्रो अं । द्रुपदराजात्मजायाम् । इन्द्र पु० हौद्दौ सहाभिव्यक्तौ " द्वन्द रहस्यमय्र्यादेत्यादिना नि० । व्याकरणोक्न उभयपदार्थे प्रधाने समास है । " क्षुत्पिपासे शोकमोहौ रागद्वेषौ तथैव च । कामक्रोधप्रभृतयो इन्दशब्द ेन वर्द्धिता अव्यक्त परस्परविरुद्ध, शोकाशोकादौ, शीतोष्णादौ, रहसे, कल हे, युच े, मिथुने, दुर्गे च ।
उचर पु० हन्दीभूय चरति चर - पचाद्यच । चक्रवाके । इय न०
For Private And Personal Use Only
दाववयवावस्यावयवं वा हि-अयट् । द्दित्वसंख्यायां न० स्त्रो० ङीप् “ श्रतद्द्वयोजित्वरे” ति ने० " स्तनद्दय' चारुतये” ति कु०द्दित्वसंख्यान्विते लि। द्वयं गतं सम्प्रतीति कु० स्त्रियां ङीप !