________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
T५८०
झाघिष्ठ वि० अतिशयेन दीर्घः इष्ठन् द्राघादेशः | अतिदीर्घे ईय
द्राघीयस् इत्यम्यत्र । स्त्रियां ङीप् ।
ट्राड विभेदे भ्वा० वा० सक० सैट् । द्राड़ते बद्राडिष्ट |
द्रावक पु० द्रु-खुल् । चन्द्रकान्तमण्णौ, जारे षिङ्ग े रसभेदे च | द्राविडी स्त्री० द्रविड़ जाता काय् । सृक्ष्वावाम् ।
ट्राइ जागरे वा०श्रात्म० काक० सेट् । द्राइते ब्रह्राहिष्ट पिच्ादद्राहत् ।
Acharya Shri Kailassagarsuri Gyanmandir
द्रु गतौ भ्वा० पर०सक० व्यनिट द्रवति प्रदुदुवत् त ।
द्रु अनुभावे स्वा० पर० स० अनिट् । दुग्योति काट्रोषीत् ।
-
द्रु पु० द्रवर्त्यड्व ं ट्रु-कु डु वा । दृच, शाखायाञ्च । गतौ स्त्री० । द्रुवण पु० द्रु - हन्ति व्यनेन हन करणे व्यप् हखः कुत्वञ्च | मुहरे परश्वधे, ब्रह्मणि चतुर्मुखे, भूमिचम्पके च ।
-1
द्रुड मज्जने ग्वा० पर० सक० सेट | ट्रोडति द्रोडीत् ।
द्रुड मज्जने ३० कु० पर० सेट द्रुडति टुडीत् ।
-
"
द्रुण कुटिलीकरण तु० पर० सक० सेट । दुयति अट्रोपोत् । द्रुणस् वि० द्रुरिव दीर्घा नासिकास्य नसादेशः । त्वञ्च । दीर्घन | सिक्रे
जने ।
[ कजलौकायाञ्च |
दुम्मी स्त्री० दुख-क गौद्रा० ङीष् । काष्ठाम्बु द्रुत पु० द्रव्य ईम् द्रु-त । वृक्ष े । शीघ्र ेषु
•
च न० । शीघ्रतावति, द्रवीभूते, पलायिते च द्रुपद पु० चन्द्रवंश्ये युधिष्ठिरादेः श्वशुरे न्टपभेदे 1
द्रुम पु० द्रुः शास्त्रास्त्यस्य म । वृक्ष, पारिजाते, कुवेरे च ।
वाहिन्याम् कच्छयाम्’ नृत्यगीतवाद्येषु, शीघ्र
For Private And Personal Use Only
O
द्रुमामय पु० द्रुमस्यामय दूव । लाक्षायाम् ।
द्रुमोत्पल पु० द्रुमेषु मध्ये उत्पल भिव तदाकार पुष्पभस्य । कर्णिकारे ।
दुल्लक पु० दुषु सल्लक दूव । प्रियाचते ।
द्रुह व्यनिष्ट चिन्तने दिवा० पर० वेट । द्रुहप्रति बद्रुहत् । द्रोहिताद्रोग्धा - द्रोढ़ा |
द्रुहिण पु० कुह-इनन् किन्छ । जगत्स्रष्टरि चतुर्मुखे ।