SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८८) ट्रम्म पु. “वराटकानां दशकदयं यत सा काकिणी ताच पणतन ते घोड़श द्रम्म" इत्य के परिमाणभेदे (काहन) । द्रव पु० दृ-या । रसे पलायने, गती, वेगे परीहासे च | द्रवज पु० वात् रसात् जायते जन-ड । गुड़े । द्रव्यजातमा लिग द्रवत्व न० द्रवति स्यन्दते टु-अच्च् तस्य भावः । बायोक सन्दनका. रण पृथिवीजलतेजोमुत्तौ गुणम दे। द्रवद्रव्य न० द्रवतीति वं कर्म० । दुग्धदधिष्टतादौ निष्यन्दिनि द्रव्ये । द्रवन्ती स्त्री० द्रु-शट । मद्याम् । शतमूलिकायां मषिक पवाञ्च । द्रविड पु. देशभेदे । तद्देशस्थे ५० व० । द्रविण न० टू-इनन् । वित्त, काञ्चने, पराक्रमे, बले च । द्रविणनाशन पु० द्रविणं बलं नाशयति नश-णिच ल्य, । शो भाञ्जन क्ष। द्रव्य न० दु-यत् । पित्तले, वित्त, विलेपनद्रव्ये, भेषज, भव्य, जतनि, पिनये, मद्य, न्यायोकेषु पृथिव्यादिषु गुणवस्तु नवसु । व्याकरणोन लिङ्गसंख्यान्वयिनि पदार्थे । छोईक्षस्य विकारः तस्दम् वा यत् । वृक्षरिकारे तत्मम्वन्धिनि च त्रि ! द्रष्ट क्रि० दृश-तृन् । विचारकुशले-चेतने, साक्षिणि, द्रष्टा दृष्टे: क तरीत्य के दर्शनकर्तरि च | द्रा स्वप्ने पलायने अदा० अक° अनिट् । ट्राति अद्रासीत् । द्राक् अव्य० द्रा-कु । शीने झटितीत्यर्थे । द्राक्ष काङ्गायां भ्वा०पर० सक० सेट इदित् । दाङ्कति अद्रासीत् । द्राक्षा स्त्री० द्राक्षि-य नि० नलोपः । मदीकायाम् ( किसमिस् ) "द्राक्षे ! ट्रान्ति के स्वामिति जयदेवः । द्राख शोषरसे अलमर्थ च भ्वा० पर० स० सेट_। ट्राखति बद्राखीत् । णिच अददाखत् । [अदाधीत् । णिच अदद्वापत् । द्राघ पायामे शनी मे च भ्वा० पर० सक० मेट | द्रापति द्राधिमन् गु० दीर्घस्य भावः इमनिच् द्राघादेशः । दीर्घत्व । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy