SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८८ ) मित्याहुरपत्य द हितस्तिलाः । कपिलाया एतञ्चव दौहित्वमिति चोच्यते इत्य त घु खड् गादिघु न । द्यावापृथिवी स्त्री० वि० व० | द्यौञ्च पृथिवी च ६० द्यावादेशः । वर्गप्टथिव्योर्मिलितयो एवं द्यावाम म्यादयोऽप्यन द्यावाभमी जन. यनिति श्रुतिः । दुध अमिसर्मणे अदा० पर० सक० अनिट् | द्यौति अद्यौषीत् । दुध पु० दिव-किप प० हुख: । अग्नौ, सूर्ये, कार्कचा च ग्राकाशे, दिवसे च न० 1 दुयत दीप्तौ भ्वा० अात्म० सक० सेट् । द्योतते अद्युलत् अद्योतिट । दाति(ती) स्वी० यत-इन् वा डीप् । कान्तौ दीप्तौ, शोभायाम् प्रकाशे च । [रयादयोऽन्यत्र । दुापतिपु० ६त• | तूर्ये अर्कन च एवं दिनोमणिरिव । यमदुधम्न पु० दिव मनति मा-क। धने, बले च । दूरत न० दिव क्त । (जुया) पाशकक्रीड़ायाम् अप्राणिकरणक क्रीड़ायां, __ कैतवे च । दूपतकर त्रि० द्यूतं करोति क-ठक । पाशकादिक्रीड़ाकारके (ज यारी) एव ल । द्यूतकारकोऽप्यत्र । किम् । द्य तक दप्यत्र । दातपूर्सिमा स्त्री॰ द्य तस्य द्य नार्थ पूर्णिमा । अाश्विनपोस्मास्यां कोजागरपौर्णमास्याम् । प्रतप्रतिपद्(द) स्त्री. चतुर्य थै ६ त० । कार्तिक शुक्ल प्रतिपदि । ____ “द्य तप्रतिपदा नाम तव भावी महोत्सव” दूति स्टतिः । दूतत्ति पु० छ तमेव वृत्ति विका यस्य । समिके | ये तिरस्कारे भ्वा० पर० सक० अनिट् । द्यायति अद्यासीत् । द्यो स्त्री० द्य त-डो वर्ग, अाकाश च । द्योत पु० द्य त-घत्र । प्रकाश, अातपे च । द्रढिमन् पु० दृदस्य भावः इमनिच दृढादेशः । दृदत्व दार्छ । ट्रपस (स्य) न० दृप्यन्त्यनेन स (स्य) छम् च । घनभिन्न द्रवीभूते दनि । दूम गतौ भ्वा० पर० सक० सक० सेट् । ट्रमति अद्रमीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy