________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५८७ ]
पाही गुणत्यागी चालनीव हि दु जन” इत्युक्त दर्ज ने । दोषन वि० दोषान् जानाति ना-क । पण्डिते, यातादिदोषरे
चिकित्म के च । दोषत्रय न० दोषामा व्यम् । वातपित्त कफ घु।। दोषा अन्य ० दप-अच् । रात्रौ । दोषाकर पु० दोघा रात्रि करोति तस्मिन् कर: किरणो यस्य वा । ___ चन्द्र । दोषाणामाकरः दो पाश्रये पु० ।। दोषाल शा स्त्री० दोघा रात्रौ क्लिस्यति अच् टाए । वनवर्वरिकायाम् दोषैकदृक् त्रि० दो एप न गुण एकादृग् यस्य । स्खले । दोस(ण) ८० दम करणे डोमि । भुज', भागुरिमते टापि घत्वम् । दोह पु० दुक-कर्मणि घञ्ज । द ग्ध 'सन्दोहचाष्टमेऽहनी” ति स्टतिः।
अाधारे घञ् । दोहनपाले । मावे घन् । दोहने । दाहद १० न० वयोः गर्भिणीतदपत्य यो हृदयमत्र नि० । गर्भ सुद
क्षिणा दोहदलमणमिति रघुः । दोहमाकर्ष ददाति दा-क । (साद) गर्मियभिलाषे लालसायाञ्च । चिङ्ग, गर्भ लक्षणे च न।
ट० ग्रौत् । दोहदमप्यत्र । नारीमाइर्दो हदिनीमित्य है। दोहदिनी स्त्री० दोहदोऽस्त्यस्याः इनि | गहिण्याम् 'ताञ्च हिहृदयां दोहनी स्त्री० दु ह्यतेऽत्र आधारे ल्य ट । दोहनपात्र । दोहा स्त्री० मावावृत्तभेदे । दौत्य न० दूतस्य भावः कर्म वा ध्वञ् । दूतस्य भावे सत्कर्मणि च । दौर्भागिनेय पु० टू भगाया अपत्वम् ढक इनङादेशः हिपदद्धिः ।
दुर्भगापुत्र । दौर्मनस्य न० टु मनसो भावः ष्यञ् । वाह्याभ्यन्तरकारणैर्मनस
दौस्था, स्तब्धीभावे दु:खहेतुके चित्तस्यावसादे च । दौवारिक पु० हारे नियुक्त: ठक् । हारपाले । प्रतीहार्य्या स्त्री० । दीष्क लेय त्रि० द ष्क लस्थापत्यम् ढक् । निन्दितकुलजादौ । दौहित्र पु० टु हितरपत्यम् अग । द हितः सुते “दौहित्र' खड्ग.
For Private And Personal Use Only