SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५६ ] देवात् व्यव्य० देवमतति किप् । हठादित्यर्थे । दैविक न ० प्रचचते” देवोंदेवताऽस्य ठक् “देवानुद्दिश्य यच्छ्राद्ध' दैविक तत् इत्युक्ा देवोह श्य के श्राद्धं । देवस्येदं देवादागत' या ठक | देवादागतें देवसम्बन्धिनि च त्रि० । देवी स्तो. देवयम् व्य । सात्विक प्रकटी, "देवी सम्पदुविमोचा येति गीता । देवसम्बन्धिन्याञ्च । ! दैवोदासि पु० दिवोदासस्यापत्यम् तद्रञ् । प्रतर्द्दनेन्टपे । दैव्य न० देवेन कृतम् देवानामिदम् वा यञ् । भाग्ये । देशमम्बविनिति० दैशिक वि० देशेन निर्वृत्त' द ेशस्खेद ं वा ठक् । देशसम्बन्धिनि न्या• योक्त देशकृत स्वरूपभेदे विशेषणसम्बन्ध च । स्त्रियां ङीप् । दैष्टिक वि० दिए भागधेयमेव सर्वसाधनमिति यस्य मतिः ठक् भाग्याधीनतावादिनि । दो छेदे दिवा० पर० स० कानिट । द्यति श्रदात् । दोः शिखर न० ६० । खन् [स्त्री० ङीप् । दोग्धृ पु० द्रह-टच् | वत्स, गोपाले, दोहनकर्त्तरि लि० । गवि दोर्दण्ड पु० दोर्दण्डदूव दीर्घत्वात् कार्य्यसाधकत्वाच्च । बाहुदण्ड एय भुजदण्डादयोऽ उष्यत्र । दोर्मू ल न० ६० | कद काहभूले | [दोलयात्रादोलोत्सवोऽप्यत्र । दोल पु० दुल-भावे घञ् । श्रीकृष्णस्य दोलनरूपे उत्सवभदे | दोला स्त्री० दुल- श्रच् टाप् य वा । (डोली) यानभेदे, उद्यानादौ क्रीडार्थ दोलनयन्त्र च । स्वार्थे कन् । अत्रायें । दोलायमान वि० दोलां दोलनमामयते काय-शानच् । दोलन' कुर्बति दोलायन्त्रारूढ़ दोष पु० ष- षञ् । दूषणे पाये "प्रातः पित्त कफश्च ति त्रयोदोषाः समासत” इत्युकेषु षात दिए, अलङ्कारोक्तः रसाद्य प्रकर्षाधाय के दुष्टशब्दादिभेदे न्यायाद्युक्तषु राम पमोहेषु च । दोषग्राहिन् वि० दोरानेव ग्टह्णाति न गुयान् ग्रह-पिनिः । दोष For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy