________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५८५ ]
स्त्रीमधुकैटभमेदजातत्वात्तस्यास्तथात्वम् । [दव्य, चण्डोषधौ च । दैत्या स्त्री० दत्यस्य प्रिया यत् । दैत्यभार्यायाम, सुरायां, मुरानामगन्ध दैत्यारि पु० ईन । विष्णौ । दैन न० दीनस्य भावः । दीनत्वे | दिने भव ब्रए । दिनभये त्रि । दैनन्दिन वि० दिनं दिन प्रतिदिनम् तत्र भवम् अण् नि ।
प्रतिदिनभवे । दैनन्दिनप्रलय पु० 9त • ब्रह्मणः स्वमानानुसारेण प्रतिदिनावसाने
सर्वसृथ्वस्तुनां क्षये । विस्तारो वाचस्पत्य । दैन्य २० दीनस्य भावः ष्यञ् । दीनत्व, कार्पण्य च । देव न० दें वादागतम्, देवोदेवताऽस्य, देवस्खेदं था अप । भाग्ये
फनोन्मुखे शुभाशुभकर्मणि, “प्राग् जन्मनि कृत कर्म शुभ वा यदि वा शुभम् । दैवशब्देन निहिमिह जन्म नि तद् बुधरित्य तो पूर्वजन्मार्जिते कर्मणि, दक्षिणहस्ताङ्ग लीनामयरूपे दवा मन्त्राणामनुग्राहक दवतानाने, उत्पातज्ञाने च । विवाहभेदे, लिवि
धभूतादिमर्गे च पु । देवसम्बन्धिनि श्राहोमादौ नि । दैवज्ञ पु. दैवं पूर्व जन्मार्जितशुभाशुभ जनानां जन्मलग्नादिना जानाति
ज्ञा--क ६त० । गण के ज्योतिर्विदि । लक्षणादिना शुभाशुभज्ञायां
स्तियां स्त्री० टाप् । समहे अण् । देवसमूहे न । देवत पु० न० । देवएव देयता ततः प्रज्ञाद्यण् । देवे । देवतान दैवतन्त्र त्रि. देवस्यैव तन्त्रमायत्तम् | भाग्याधीने | दैवपर त्रि• दैवमेव पर श्रेष्ठ यस्थ । दैवसारे यनविष्ये । देवप्रश्न पु० "नक्त निर्गत्व यत्किञ्चिच्छभाशुभकरं वचः । श्रूयते तट्वि
दुधीरा देवप्रम"मित्व त रात्रौ अकस्मात् छाकाशादौ श्रूयमाण
शुभाशुभसूचके वाक्य । दैव लेखक पु० दैव लिखति । गणके । देववाणोस्ती०देवस्येयम् च्या कर्म। ग्राकाशवाण्याम् संस्कृतवाण्याञ्च देवसर्ग पु. देवकृतः सत्व गुण कृतः सर्गः । सांख्योक्तभूतसर्गमध्य
सात्विकांशरूष्टौ ।
For Private And Personal Use Only