SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८४ ] दिशान्तर न• अन्योदेशः मयूर० । “वाचो यत्र विद्यन्न गिरि वा व्यवधायकः । महानद्यन्नर या तद्देशान्तरमुच्यते, इत्यन देशभेदे, ज्योतिषोक्त सुमेरुलङ्कयोमध्यरेखावर्ति देशाधिके देश सदवधिके अन्तरयोजनादौ च । देशिक ४० देशेषु प्रमित: ठन् | पथिके । देशोदेशनोपदेशस्तन साधु ठन् । गुरौ । देगिनी स्तो० दिधति दिश-करणस्य कर्तृत्वविवक्षायां णिनि ! तजन्याम् । देश्य न० दिश-एयत् । पूर्व पक्ष । देशमई ति यत् । देशयोग्य वि०॥ देह पु० २० दिह-घञ् । स्थूलसूक्ष्म कार्य कारणरूपे शरीरे ज्योति घोक लग्ने च । भावे घञ् लेपने पु० । देहधारक पु० २० देह धारयति ध-णिच् एक्ल । अस्थि । देहभृत् पु० दह विमति झ-किप् । जीवे ।। देहयात्रा स्त्रो. द हो याति गच्छत्यनेम या-करणष्ट्रन ने डोष । शरीररक्षामाधने भोजने । त• । भरणे तदुपलक्षिते यमपुरी.. गमने च । देहली(लि) देह लेपन लाति ग्टह्णाति ला-के गौरा० उोष ट ० वा हव: । लेपनयोग्यावां हारपिण्डिकायां, (दे याल) कपाटस्थे: धःकालखण्ड च । देहसार पु० ६त । मजमि । देहात्मवादिन् पु० दे हमेव अात्मतया बदति बद-णिनि | चार्वा के । देहिन वि० देह+अस्त्यर्थे इनि। प्राणिनि देहात्माभिमानिनि जीने । दैप शोधने भ्वा० पर० सक० सेट पित् । दायति अदासीत् दायात् । दैतेय पु० दितेरपत्यम् दिति ढक् । असुरे । स्य । द त्योऽप्यत्र । दैत्यगुरु पु० त० । शुक्राचार्य, दैत्याचार्थादयोऽप्यन ।। दैत्यनिसूदन पु० दैत्यान् निस्स्दयति हिनसि सूद णिच् ल्यु ! विष्णौ दैत्यमेदज पु० दैत्यानां मेदाजायते जन ड । गुग्ग नौ । टथिव्यां । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy