________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५३ ]
तस्मिन्
परिकीर्त्तिता" इत्य ुक्तान्यतमप्रकारे च । अध्यारूढ़ वि० अधि+श्र - रुह - कर्त्तरिक्त | अध्यारोप पु० अधि+श्रा-रुह-गिच् - पुक् च घञ् । तबुद्धिरारोपोमिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्य ताडणारोपः अध्यारोपः यथा असर्पभूतां रज्व मधिकृत्य सर्पारोपः तथैत्र अजगद्रूपे ब्रह्मणि जगद्र पारोपः । तादृशे मिथ्याज्ञाने | अध्यावाहनिक न० अध्यावाहनं पिटग्टहात् मर्त्तु हागमस्तत्काले लब्ध ं अधि+आ+त्रह - ल्युट् ततः लब्धार्थे ठन् ठस्य ेक | 'यत् पुनर्लभते नारी नीयमाना हि पैटकात् । अध्यावाहनिकं नाम स्त्रीधनं परिकीर्त्तितमिति स्मृत्य क्तलचणे पिटकुलान् भकुलगमनकाले तेभ्यः प्राप्ते स्त्रीधने ।
[ अधिके च । आरोहणकर्त्तरि
अध्यापन न० अधि + श्रा - अग - ल्युट् । भोजनोपरिभोजने । अध्यास ५० अधि+अस—घञ् । व्यतस्मिन् तद्ब्रूद्दौ अध्यारोपे । अधि-- आम घञ् । श्रासने |
अध्यासित लि० अधि + श्रास त | अधिश्तेि । णिचि । अध्याहार पु० अधि+आ+ हृञ् । व्याकाङ्क्षा विषय पदानुसन्धाने, ऊहे, तर्के, अपूब्बत्मवणे च ।
च ।
-
आरोहणकर्त्तरि अध्यूढ़ पु॰ अधि+वह क्त | प्रभौ सम्मृ त्रि० । “कच्यध्यूढ़ साम गोयते इति” श्रुतिः । अधिउपरि चढ़मुद्दाहो यस्याः ब० । कृतपत्त्रिकायां स्त्रियां कृतद्वितीय विवाहस्य प्रागूढ़योषिति स्त्री० ।
For Private And Personal Use Only
[ च ।
निवेगिते
अधि–द्भूष-प्र ेरणे ल्युट् ।
सत्कारपूर्वक माचाय्र्यादेः
अध्य षण न०
प्र ेरणे, प्रवर्त्तनमात्रे च । युचि टाप् तस्मिन्नेवायें स्त्री० । अध्रुव त्रि० ध - -क न०त० | चले, विकारवति, अनित्य, अस्थिरे च । अवग पु० श्रध्वत् + गम-ड | पथिके, स्वयं, उष्ट्रच | पथिगामुकमाल वि० | गङ्गायां स्वी० |
अध्वगभोग्य पु० अध्वगेन अतितौलभ्यात् श्रयत्नलभ्यफलत्वाच्च भोग्य' ६० | ( श्रमड़ा ) इति प्रसिद्ध ग्राम्रातकटचे |