________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवताड पु. देवमिन्द्रिय नाडयति ताड-अण् । (देवताड ) वृक्ष
भेदे, अग्नौ, राहो, मेघे च । देवदण्डा स्त्री० देवमिन्द्रिय दण्ड्यति दण्ड-अच् । नागवलायाम् । देवदत्त पु० देवा एन देयासुः आशिषि क्लच् । देवापि ते तत्राम के
जने, अर्जुनशझे "देवदत्त धनञ्जय” इति गीता जृम्भणकरे वायौ
य। देवाय दत्तः । देवोद्देशेन त्यक्त लि । देवदारु न० देवानां प्रिय दारु यस्य तत्काष्ठचन्दनस्य देवप्रिय त्वात् । __ स्वनामख्या ते दो अयं पुमानयन अमु पुरः पश्यसि देवदारुमिति रघ: ।
[पूरके, वेश्यायाञ्च । देवदासी स्त्री० मिन्द्रिय दानोति दास-बधे अण् । वनयोजदेवदीप पु० देवेषु इन्द्रियेषु दीप इव रूपप्रकाशत्वात् । लोचने । देवदुन्दुभि पु० देवानां दुन्दुभिरिव हर्ष प्रदत्वात् । रक्तातलस्थाम् । त० । देवढक्का याम् ।।
वनवीजपूर के । देवदूती स्त्री० देवानि इन्द्रियाणि दूयन्ते विद्यन्त ऽनया दूक्किच ङोप । देवदेव पु. देवेषु माय दीव्यति दिव-अच् । महादेवे । देवधान न० देवानां योग्य धान्यम् । (देधान) धान्यभेदे । देवन पु० दीध्यायनेन दिव-करणे ल्य ट । पाशके । मावे ल्युट् । क्री
ड़ायां, दीप्तौ, व्याहारे, जिगीपायां, स्तुतौ च न० । दीव्यन्य
लाधारे ल्यु ट । लीलोद्याने, पद्म च । देवनदी स्त्री० त० । गङ्गायाम, “असंबाधा देवनदी"ति महाभा० देवनिम्मिता स्त्री. देवैः निर्मिता। गुडूच्याम् । देवपथ पु० देवरचिरादिभिरातिवाहिकैरुपलक्षितः पन्थाः अच् समान
उत्तरमार्गे । देवानां पन्थाः । छायाप ये (यमनाला) । देवपुरोवस् पु० ६ त ० । वृहस्सतौ ।। देवप्रिय पु० ६ त० । पोतभङ्गरा । वक पुष्य न० । देववला स्त्री० देवानामिन्द्रियाणां बलं यस्याः ५ व०। सहदेवीलतायाम् । देव(वनभ पु० ६ त० । पुन्नाग । देवभवन न° देवानां भवननिय । अश्वस्य च । ६ त० । रूर्ने ।
For Private And Personal Use Only