________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५८६३
देवभूय न० देवस्य भावः भू - क्यप् । देवत्व देवसायुज्य' ।
a
देवमणि पु० देवेषु मणिरिव प्रकाशकत्वात् । शिवे, अश्वस्य कण्ठस्यै
रोमावत्ते, कौस्तुभमणौ, महाश्वेतायाञ्च ।
देवमातृक लि० देवः पर्जन्यरूपीन्द्रः मातेव पालकोऽस्स | दृष्टिजलसम्पन्न त्रीहिपालिते देशे ।
देवयान न० ६० | देवरथे देवरुपलचित यान मार्गः । अचि - रादिमार्गे शुक्राचार्य कन्यायां स्त्री० ङीप् ।
देवयोनि पु० देवा एव योनिः कारणमस्य । विद्याधरादी देवांश ते ! देवर पु० देव- अर | पत्य ुः : कनिष्ठभ्रातरि । देवरथ पु० ६० । देवानां नभोगमन साधने विमानादौ याने । देवराज पु० देवानां राजा टच् समा० । इन्द्रे देवाधिपादयोऽप्यव । देवरात पु० देवा एन' रायासुः क्तच् । श्रभिमन्युखते परीक्षिन्नृपे । देवर्षि पु० वेद द्रष्टा ऋषिः देव एव सन् ऋषिः । नारदादिमुनौ | देवल पु० मुनिभेदे व्यासशिष्य धौम्यस्य ज्य उभ्रातरि, देवान् जीविकार्थं लाति ला—क | देवोपजीविनि । खार्थे कन् यत्र व "देवकोषोपजोबी च नाम्ना देवलको भवे” दिव्युक्त े विप्रे ।
1
Acharya Shri Kailassagarsuri Gyanmandir
9
तपः सत्यञ्च
देवलता स्त्री० दीव्यति प्रकाशते देवा कर्म० । नवमल्लिकायाम् | देवलोक पु० ६० । स्वर्गे । देवस्य ईश्वरस्य सम्पदुरूपोलोकः । “भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽय महर्जनः । सप्तैते देवलोकः प्रकीर्त्तित" इत्युक्तेषु भूरादिषु सप्तख लोकेषु । देववर्द्धकि पु० ६० । विश्वकर्मणि । [उच्छेषु, गुग्गुलौ च । देववृक्ष पु० दीव्यति देवः कर्म्म० | सप्तपर्यष्टच े, ६ देवव्रत पु० देवम् इन्द्रियसंयमनं व्रतमस्य । भी । देवसात् श्रव्य • देवेभ्यो देयं तदधीन साति वा देवेभ्योदेये, तदधीने च देवसायुज्य न. युनक्ति युज- सह युजेन सयुजः तस्य भावः सायुज्य देवेन सायुज्यमेकासनयोगिता | देवसहयोगे ।
मन्दारादि
देवसेना स्वी० इन्द्रस्य सुतायां षष्ठीनाम्नां कार्त्तिकेयपत्त्याम्, का दे । ६० । देवानां सेनायाञ्च |
For Private And Personal Use Only
ܘ
माट