SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८. ] ह भये वा० पर० सक० सेट घटा० । दरति अदारीत् णिच दरयति । ट्ट विदारे दिवा० ऋग्रा० च पा० पर० सक० सेट् । दीर्य ति गाति । अदारीत् । ह भये क्रमा• पा० पर० अक० सेट् | दृणाति अदारीत् । दे पालने भ्वा० अात्म सक० अनिट् | दयते अदास्त । देव क्रीड़ने भ्वा० यात्म अक० सेट् । देवते अविष्ट । देव पु० दिव-पचाद्य । अमरे । द्योतनात्म के प्रात्मनि “दीव्यति क्रीड़ते यस्माट्रोचते द्योतते दिवि | तस्माद्देव इति प्रोतः स्त यते सर्वदैवते"रित्य के परमेश्वरे ब्राह्मास्योपाधौ च इन्द्रिये न० । पूज्ये वि० | नाच्योक्तौ राजनि पु० । देवक ५० श्रीकृष्णस्य मातामहे देवक्या: पितरि टपभेदे । दे दैवकी स्त्री० देवकस्य नृपतेः प्रात्मजा योगे के कयोति वद् डीप् । बोलणस्य मातार वसुदेवस्य भार्थायाम् अपत्यार्थे ऽण् देवकी ति तय । दे दैवकीनन्दन पु० ईत. श्रीकृष्ण वसुदेवात्मजे दे दै)कीसुता दयोऽप्यत । देवकुसुम न० देवानां प्रिय योग्य वा कुसुमम् शाक । वचन । देवखात म० देवेन सात खन-क्त । कलिमे जलाशये । ७०० देवसमीपस्थे खाते च | देवखातविल न. देवेन खात विदारत विजम् । गुहायाम् । देवगायन गु० ईत। गन्ध । देवगिरि पु० देवानां प्रियः गिरिः। पर्वतभेदे । देवगुरु ० ६त । सृहसतो । देवच्छन्द पु० देई छन्द्यते प्राीते छन्द कर्मणि घञ् । शतटिके हारे । देवजग्धक न० देवर द्यते स्म अद-क्व जग्वादेशः खार्थ कन् । कत्त गणे, गन्धटणे च । नेषु । देवरु पु० त । मन्दारपारिजातसन्तानकल्पक्ष हरिचन्द ने परस देवता स्त्री. देव सार्थ तल “कचित् स्वामी का अपि प्रत्ययाः प्रातितो लिङ्गवचनान्यतिवर्तन्ते” इति भाष्योन : स्त्रीत्वम् । इन्द्रादी गरे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy