________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७८
हूँप हर्ष गर्ने चं दिया० पर० अक सेट । दृप्यति अपत् अदपोत्
दर्पित्वा हवा । दृप्त | [चरान्" इति रामकवचम् । दृप्त वि० हप-त । गर्वते 'वरहप्तान् जघानैव रावणादिनिशाहफ लेथे तु. मु. पर० अक० सेट् । दृम्फत अदौत् । दृध त्रि• हम-न। यथिते, भीते च । हंभ अयने वा चुरा० उभ० पचे तुपर० स० सेट् । दर्भ यति
ते भात अदीमत् त अददर्भत त अदीत् | हम भये वा चुरा० उम० पले भ्वा० पर० व्यक० सेट । दर्भयति ते
दर्भति । अदीहभत् अददत् त । अदीस् । हम्प राशीकरणे चुरा० उभ० संक० मेट् । डम्पयत ते अंम्पत्-त । टेंश चानुप्रताने भ्वः पर०१० अनिट् । पश्यतं अदर्शत्-अदानीत् । दृश (शा) स्त्री० दृश-सम्प• भावे किए वा टाम् । दर्शने जाने ।
करगो किप । नेल, हिल्पसंख्यायाञ्च । कर्तरि किम् । माचिणि,
ट्रपरि ज्ञातरि च दि । दृश (घ) द स्त्री० दृ-विदारे यदि सक् (शुक् ) वा हुखः । पापाण नित्र पेघणगिलायाञ्च (शिल) ।
त्यो” रिति मनुः । दृश(ष)इती स्त्री० दृशट्+मतुम् मस्य यः। नदीभेदे 'नरस्वती दृशद्ददृष्ट न दृश-न। खपरचक्रभये । वीक्षिते, लौकिके च त्रि. । दृष्टरजस् स्त्री० दृष्टं रजो यया । प्रौढ़ायां खियाम् । दृष्टान्त पु० दृष्टोऽन्तो नाशोऽवमानं परि छेदन यसिन् । मरण, शास्त्र,
प्रतिपाद्यप्रतिपादकयोंः बुद्दिमाम्यविषयरूपे उदाहरणे, यथा यो धमत्रान् स वह्निमान् यथा पाकस्थानमित्यादौ धूमनिमत्त्वयोर्व्यापी
थाकस्थानमुदाहरणम् अलङ्कारोक अर्थालङ्कारभेदे च | दृष्टि स्त्री. दृश-भाजे क्तिन् । दर्शने, बसौ च । करणे निन् । नेत्र,
हित्वसंख्यायां "चक्ष जन्यमनोवृत्तिचिद्युका रूपमासिका दृष्टिरि
लघु च्यते” इत्युक्तायां मनोवृत्तौ च । दृष्टिवष पु. दृष्टौ विष यस्य । मर्प मेदे । 'हति अहहीत् । हह वृद्धौ भ्वा० पर० अक० सेट् । दर्हहि अदहीत् अयमिदिच तत्र
For Private And Personal Use Only