SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र ५७८ ] हेढ़पत्र पु० दृढ़े पत्रं यस्य । वंश । वल्वजायां स्त्री० गौरा० डीम् । दृढ़पादा स्त्री० डढ़ः पादोमूलमस्या ङीप । (भइमामला) क्षों दे । दृढ़प्ररोह पु० दृढ़ः प्ररोहः अनुरोऽथ । लक्षच । हलफल पु० दृढानि फलानि यस्य । नारिकेले । दृढ़चिनो स्त्री० दृढ़ बध्नाति प्रथाति स्वाश्रयं गिनि श्यामायाम् । दृढमूमि त्रि० दृढ़ा भमिरस्य । योगविशे प्रेगा संस्कृतात : करणे वि. यसुखरागादिना चालयितुमशक्ये चित्ते । दृढ़मुष्टि पु० दृढ़ा मुष्टिः यत्र, यस्यात् पा खड्ने त वारण हि मुष्टे ? - ढता । दृढ़ा अशिथिला मुटि, यस्य । कपण । म हि धना दिक मुष्टी निधाय अदत्मया दृढ़तर बनाति । दृढमल पु० दृढ़ मूलमस्य । मुड तृगणे, नारिकेले च । दृढ़वल्कल पु० दृई वनकालमस्य । पूगा । अम्बष्ठायां स्त्री० तब दृढ़त्वचापि । दृढ़वोज पु० दृढं वीजभस्य । बदरे, चक्रमद्दे, वर्वरे च । दृढ़ व्रत त्रिदं बतं नियमोऽस्य । अाफलोदयं प्रारब्धकाऱ्यां त्यागिनि । दृढ़सन्धि त्रि• दृढ़ : सन्धिः सन्धानौं यस्य । निश्छिद्रतया संहते । दृढ़सूत्रिका स्त्री० दृढ़ सूतं यस्याः स्वार्थ कन् अत रत्त्वम् । मूलतायाम् । दृढ़स्कन्ध पु० दृढ़ः स्कन्धोऽस्य । क्षीरिकारक्ष । दृता स्त्री० द्रियते -त । जीरके । दृति पु० दृ-किच । चर्म निर्मितोदकपात्र, चर्म नोदनचर्म यन्त्र (भिस्ति ) मत्स्यमदे च । इतिहर पु० दृति चर्मपात्र हरति इन् । कुक्करे ।। हन्फ क्लेश तु० पर० अक० सेट । फति दृम्फति अहम्फीत् । हनभूपु० हभ-ऊ नि० । टपे, वन, सूर्य, सर्प, चक्र च । दृप वाधने तु० पर० सक० सेट् । दृपति अदौत् । हप मन्दीपने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट । दर्ष यसि ते दर्पति | अदीमत्-त अददर्पत्-त अदपोत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy