SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ५७७३ दूरमूल पु० दूरपर्थन मूलमस्य । मुञ्जटण (मुज) । टूर्बा स्त्री॰ दूर्व-हिंसायां छ । स्वनामख्याते घास में दे । दूर्वाकाण्ड न० दूर्वाणां समूहः काण्डच । दूर्वासमूहे । दूर्वाष्टमी स्त्री० भाद्रशुक्लाष्ट म्यां तद्दिने दूर्व या देवाच नस्य स्मृती विधानात्तथात्वम् । दूर्वाप्यत्र "श्रावणी दौर्गनवमी दूर्वा चैव इ. नाशनीति स्मृतौ तलाथै दूर्वाशब्दप्रयोगात् । दूषण पु० रायगास्य माटव ने ये राक्षमभेदे । दूध-णिच् -ल्य ट् । दोपदाने न० । (पिचुटि)। दूषिका स्त्री॰ दू प्रयति नेलं लिनं करोति दुघ-णिच् खल् । नेत्रमले दषित त्रि. दुध-णिच-त । अभिशस्त, निन्दिते. दत्तदोघे च । दृष्य न• दुष-णिच् --य । वस्त्रनिर्मिते रहे। दूधणीये त्रि० टूष्यं वचो ममसुनर्निपुण विभाव्ये”ति शिरोमणिः । कक्षायां गजमध्य बन्धनरज्ज्वाञ्च स्त्री । दृ बधे स्वा० पर० स० अनिट् दृणोति अदाधीत् । ह आदरे उदा० प्रा० सक• अनिट् आङपूर्व: । अद्रियते ग्राहत । दृक्प्रसाद स्त्रोदशं प्रसादयति प्र+सद-एिच अच् । कुलस्थायां तद चनेन हि दृशः प्रसादो भयति । दृढ़ न० हह-न नि० इडभावः लौहे रूपककाव्यभेदे, अतिशये, नि तान्ने च । तहति, स्थले, प्रगाढे, बलवति शक , कठिने च वि० । हक एटक पु० दृढ़ः कण्टकोऽस्य । ( घलामाकड़ा ) क्षुद्रकण्टक युक्त वृनभेद । [हितके न० । दृढ़क एड पु० दृढ़ः कठिनः काण्डः स्कन्धोऽस्य । वंशष्ट क्ष दीर्घ रोदृढ़ क्षुरा स्वी० हद क्षुरमिवायं यस्याः । वल्वजायाम् टणभेदे । दृढ़ग्रन्थि पु० हदो ग्रन्थिः पर्वाख | पंथे । दृढ़टण पु० दृहँ कठिन तृण कर्म । मुञ्जतृणे । बल्वजा यां स्त्री० । हढनौर पु. कालेन दृढ़नां प्राप्त नीरं यस्य । नारिकेले तस्य जलेन व हि क्रमशः बस्यमुत्पद्यते । ४८ hwww For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy