________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 ५९६
दुष्कर न० दुःखेन कीर्य ते क-खल । प्राकाथे । क-खस् । दुःखेन
काय नि । दष्कम्मन न० दुष्ट कर्म प्रा० स० । पामे। ब० । तहति तिः । दुष्ट त न० दुष्ट कतमिः । पामे । “सुकृत दुष्क त लोके गच्च .
न्तमनुगच्छती"ति क्तिन् दुष्क तिरप्यत, । ६० । तद्दति ति.. । दुष्ट ति • दुघ-क्क । दुर्बले, अधमे, दुर्जी ने, दोषयुक्त च । ( कुड़ !
कुठे' पु० । पुंश्चल्याम् स्त्री० । दुछु अव्य० दुर+स्या-कु घत्वम् । निन्दायां, निकटतायां, दुःस्थाने च । टुष्यत्र पु० दृष्टानि पत ाण्यस्य । चोरनाम गन्धद्रव्ये । दुषप्रधर्षणी स्त्री० दुःखेन प्रष्यत कर्मणि ल्यु ट । वार्ताक्याम् । दुष्प्रवेशा स्त्री० दुःखेन प्रवेशो यत । कन्यारीशक्ष। दु(ष्य)मन्त पु० चन्द्रवंशीये राजमे दे भरतराजपितरि शकुन्तलापतौ । दुह दोहे अदा० उभ० बिक • अनिट् । दोग्धि टुग्धे । अधुक्षत् ___अधुक्षत अदुग्ध । टुह बधे भ्वा० पर० सक० सेट् । दोहति अटहत्-अदोहीत् । दुहितुःपति पु० ६त. अलुक स० । जामातरि । दुहिट स्त्री० दुह-टच गुणाभावः इट् च नि० । सुतायाम् । टू खेदे दिया० अात्म० अक० सेट् । दूयते अद विष्ट । दून: । दूत पु० दु-क्त दीर्घश्च । सन्देशहरे वार्ताहरे। दूति (ती) स्त्री॰ दू-तिच् वा ङीप् । स्त्रीपुंसयोः सन्देशहारिकायां
स्त्रियाम् । “रतिदूतिपदे निवेशिते" ति कुमारः। टूल्य न० दूतस्य दूत्या भाव: कम्म वा यत् । दूतकमरिण दूतस्वभावे च । टून ति ० टू-त । अध्वगत्यादिना श्रान्ते, सन्तप्ते च "पित्तन दुने
रसने सितापी'ति नैषधम् । विप्रकष्टे अगोचरे च । दूर ति दुःखेनेयते प्राप्यत' दुर्+ण-रक् दूणो लोपश्च । दूरदर्शन पु• दूरात् पश्यति दृश-युच् । ग्रनं । दूरदर्शिन् पु• दूरात् कार्योत्पत्त: प्राक् पश्यति दृश-णिनि । प
ण्डिते । दूरात् दर्श के वि० ।
For Private And Personal Use Only