________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५७५ ]
दुमेरा स्त्री० दुःखेन बियते म-अच । दूर्वायान् । दुर्मुख पु० दुष्टं मुखमस्य । अश्वे, वानरे, नागभे दे, दैत्यभेदे च । अप्रि. यवादिनि नि ।
[समर्मचित्त । दुर्मेधस् त्रि. दुष्टा मेधाऽस्य असिच् समा० । मन्दबुडौ विवेका दुर्योधन • दुःखेन युध्यतेऽसौ युध-खलर्थो युच् । धृतराष्ट्रन्टपते
ज्येष्ठ पुत्र नप दे । दुःखेन योध्ये वि० । दुर्लभ पु० दुर्-लम-खल | करे । दुष्पापे त्रि. "मानुष्यं दुर्लभ
लोके विद्या सत्र सुदुर्लभ"ति पुराणम् । दुरालभायां, श्वेत कण्ट
कार्याञ्च स्त्री० । दुर्ललित न० दुष्टं लखितम् इष्टम् लल-ईसक । चन्द्र प्रार्थनादिरूमे
अलभ्य विषये अाशये । (कावदार) दुश्चेष्टिते च । “दुष्ट ललित
यस्य । ताह शाशययति (कावदेरे)। दुश्चेष्टे च वि० । दुर्व्व वधे भ्वा० पर• सक० सेट् । दूर्वति अदूर्वोत् । दूत: । दुर्वर्ण न. दुष्टोऽपि वर्ण्यते रज्यतेऽनेन दुष्ट मलिन वा वर्णयति शुन
तापादनेन रूपान्तर करोति । रमके, एलवालुके च । दुष्टवर्णयति मलिने वि० । सिस् त्रि० दुष्ट वासोऽस्य । मलिनवस्त्र । प्राविपुत्र शङ्करांशजाते मुनिभ दे पु० ।
[षधम् खले मुख च । दुर्विध लि• दुष्टा विधा यस्य । दरिद्रे "विधाते रुचिगर्वदुर्विधमिति दुई द ति० दुष्टहृदय यस्य शत्रावर्थे नित्यं हदादेशः । शलौ ।
दुधचित्त वि. अत्र दुई दयोऽपि । दुल उत्क्षेपे चुरा० उभ० सक० सेट् । दोलयति-ते अदूदुलत् । दुलि (ली) स्त्री० दुल-दून् नि• णिलुक वा डीम् । कमयाम् । ___मुनिभ दे पु० । [इति स्मृत्यु के महापातकचिङ्गवति । दुश्चम्मन् पु० दुष्टं चर्म यस्य। अप्रातमेढे "दुश्चर्मा गुरुतल्ली हात्" दुश्चावन पु० दुःखेन चवन पतनं यस्य, दुष्टः क्रुद्धश्चयवनो मुनिरस ___ वा । इन्द्र, स हि च्यवनेन कदाचित् कोपात् खपदात् पातितः। दुष व कसे दिवा० पर० व्यक० अनिट् । दुष्यति अदुषत् अदुचत् ।
For Private And Personal Use Only