SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [५७४ ] दुर्जर लि. जु-अड् जरा दुःखेन जरा नीर्माता यस्य । दुखेम जीर्थ ति पदार्थ । ज्योतिश्मनीलतायां स्त्री० ।। दुर्जात न० दुष्टं जातम्, प्रा० । व्यसने, बापदादौ । ६५० असम्यगजाते अनुचिते च वि० [(झिनुक) । "टुर्णामा स्त्री० दुष्टं निन्दित नामाय डोप पत्वम् । दीर्घ कोषिकायाम् दुर्दान्त पु० दुष्टं दाल दमन यल । कलहे । दुःखेन दम्यते स्म दम क्त। अशान्त वत्सतरे लि। दुदिन न० द्यति तमः इति दिन दुष्ट मेघाच्छादनादिना तमोनाशक तारूपहीन दिन प्रा० । मेघाच्छन्ने दियसे । दुष्ट स्वरूपहीन दिन यस्मात् ५40 | मेघान्धकार, वर्षणे च । दुईर पु० दुर्+४-खल् । नरकमे दे, प्रभौषधौ, भल्लातके दैत्यभ दे च "टुर दुर्मुखचैवेति" चण्डी। दुःखेन मुमुक्षुभिर्ह दये धार्यते, केनापि न धार्य ते वा खल । विष्णौ । दुःखधार्थं दुईघे च पदार्थ नि । [कन्यारीचेच स्त्री० । दुईर्ष लि. दुखेन धृष्यते । अक्षोभ्ये, अप्रष्ये च । नागदमन्यां दुर्बल लि. दुष्ट बल यस्य । बलपूम्ये, कणे, अल्पमांसे च । दुभंग लि. दुष्ट भग भाग्य यस्य । अल्पभाग्य । पतिस्न हम्मू न्यायां स्त्रियां स्त्री । दुर्भाग्य न० दुष्टं भाग्य प्रा० । दुरदृष्टे पापे । ६व० | तहति त्रि. । दुर्भिक्ष अव्य० भिक्षाया अभाव : अर्थाभावेऽव्ययीभाव: अदन्तस्वादम हतीयासप्तम्योर्वा तेन "दुर्भिक्ष राष्ट्रविप्लवे" इति दुर्मिक्षमल्पमित्यादि च सिद्धम् । भिक्षाया अमावे, तदुपलचिते काले अल्ला बकाले च । दुर्मति त्रि• दुष्टा मत यस्य । विवेकप्रतिबन्धक पान कलुचित बुझौ जने, ६० वर्षमध्ये "भवेद्वै मध्यमा दृष्टिमतौ ममुपस्थिते इत्यु - कलनणे वर्षभेदे पु० | प्रा. स. । दुटायां बुद्धौ । दुर्मनस् त्रि. दुष्टं चिन्तादिना व्याकुल मनोऽस्य । विमनस्को । शतावर्या रती । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy