________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुरालभा(भा) स्त्रो० दुःखेनालभ्यते स्म श्यते असौ दुर्+आ+लम
खल वा मुम् । (बालकुशी) लतायाम् । दुरालाप पु० दुर आलापः प्रा० । दुवचनकथने ग्लानिप्रकाश च ।
६व० । तद्दति लि । दुरासद त्रि० दुःखेनामद्यते गम्यतेऽसौ दुर्+आ+पद-खल । दुर्गम्य
ट, धैर्षे च स बभूव दुरासद” इति रघुः । दुरित न० दुष्टमित गमन नरकादिस्थानमाप्तिरनेन । पापे । दुरुत न० दुष्टमुक्तम् । शापे ।
[ दुर्निवारे । दुरुच्छेद ति० दःखेन उच्छिद्यतेऽसौ दुर्+उ+छिद-खल् । दुरुत्तर ति दुःखेन उत्तीय ते दुर+उद्+तृ-खल् । दुस्तरे दुष्टमुत्त
रम् प्रा० । दुष्ट उत्तरे न | दुरूह त्रि० दुखेन जयते वितयं ते अह-खल् । द विज्ञ थे । दुरोदर पु० द टम् समन्तादु दरमस्य । द्यूतकारे, पणे, अच्छे च ।
द्य ते न० । “द रोदरच्छ मजितामि"ति भारविः । दुर्ग पु० दु :खेन गम्यतेऽसौ कर्मणि ड । असुरभेदे, तइन्चयां देव्या
स्त्री० । 'तत्व च बधियामि दुर्गमाख्य महासुरम् दुर्गादेवीति विख्यात मिति चण्डी। अपराजितायां, नील्याञ्च । गुग्गु खौ पु० । दु :खेन गच्छत्यत्र दर+गम-व्याधारे ड । पर्वतादिमिर्गमे पुरे, कोट्टे (केला) (गड़) ख्यात' न० । दुर्गमदेश, उच्छित',
द :खेन सम्पाद्य च त्रि० कामक्रोधादिद :खेन टु स्तरे संसारे न०॥ दुर्गत ति० द र्गछति ट र+गम त । हरिढ़े दोघं गते च । दुर्गति स्वी० दुर+गम-किन् । नरके, दारिद्रय, दुष्टायां गतौ च । दुर्गन्ध पु° दुष्टोगन्धः । पूतिगन्धे | व | तद्दति त्रि०। पलाण्डौ पु० । दुर्गसञ्चय पु० दुर्गे देश सञ्चरत्यनेन । (सांको) संक्रमे । दुर्गानवमी स्वी० ६त | जगवानीनामकदुर्गा पूजाकालरूपायां
__ कार्तिक शुक्लनयम्याम् । दुर्जन लि. दुष्टो जनो यस्मात् यदाचरणेन साधुरपि दुष्यति ।
खले । दुष्टः जनः प्रा० स० । खले पु०॥
For Private And Personal Use Only