________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५१ ]
कता यया विवाहकाले तत् स्त्रीभ्यो दीयते यग्निसन्निधौ । तद
ध्यग्निततं सङ्गिः स्वीधनं परिकीर्तित"मिति । अधर डा स्वी) अधि मामण्ड बीजं यस्याः ईन । अधिकवीज
वयां (चंदू अामसः) इति ख्यातायाभू भूस्यामलक्याम् । अध्यधीन दि० अधिकोऽधीन: प्रा०प० । अत्यधीने गर्भदासे च । अध्ययन न० अधि+ङ -ल्य ट । पठने, गुरुमुखोचारणानुसारि -
णि उचारणे च | अध्ययमञ्चाक्षरमालपाठ इति वैदिकाः सार्था
कारग्रहणमिति मीमांसकाः ।। अध्यक्ष व अधिकमई यस्य ब० । स्वान सहिते वस्तुमाले । व्यवसाय पु० अधि+अब+तो घञ् । इद मेवमेवेति विषयपरिछ दे निश्चये । स चात्मधर्म इति नैयायिकाः । बुद्धिधर्म इति सांख्यादयः । उपात्तविषयाणामिन्द्रियाणां वृत्तौ साया बुद्धः रजस्तमो:भिमवे सति यः सत्त्वसमुद्र कः सोऽयमध्यवसाय तित्तिरिति चाख्यायते इति सांख्य तत्वकौमुदीपरिभाषितलक्षण, कर्तव्यमिति योऽयं निश्चयः चित् सानिध्यात् प्राप्तचैतन्याया बुद्धः परिणामः
सोऽयमयवसाय इत्य कलक्षणो वा निश्चयः । उत्साहे च | . अध्यात्म अय. आत्मनि देहे मनसि बा विभक्ताथ अव्ययी० । अात्मा
विकरणे देहाधिकरणे चित्ताधिकरणे च । तदधिकत्य विद्याविषये अात्मतत्व, स्वभावोऽध्यात्ममुच्यते इति गोतावचनात् स्वभावे, भावस्य स्वरूपं प्रत्यक् चैतन्य मिति तस्मिन्, परब्रह्मणि च | अतएय
अध्यात्म विद्याश दादीनामेतहिषय कविद्यार्थत्व वेदान्तादौ प्रसिद्धम् । अध्यापक लि. अधि+दू-गच-खुन् । प्रागुताध्ययन कारयितरि,
उपाध्याये च । स्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे । अयान न० अध+ङ्-णिच -भावे ल्यद । पाठनायाम् । युचि अध्याय पु. अधि+दू-घञ् । अध्ययने वेदादिशास्त्रस्य एकार्थक
विषय तमाप्तिद्योत के अंश विशेषे, “सर्गोवर्ग: परिच्छ दोहाताध्याथाङ्कसंबहाः। उक्लासः परिवर्तश्च पटलः काण्डमेव च । स्थानं प्रकरणञ्च व पर्बोहासाङ्गिकानि च । पुराणादौ परिच्छदा अने के
For Private And Personal Use Only