________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५७१
दुःख न दुःख-अच्-घन वा प्रतिकूलवेदनीये चित्तधर्मभेदे, न्याय -
मते अात्मधर्मसेदे, पीड़ायां, कष्टे च । दुःखमाधने पदार्श, तवति च त्रि
दुःखानां बितये । दुःख नय न० त० । अध्यात्मिकाधिदैविकाधिभौ तिकरूपे । दुःशासन पु० दुःखेन शिष्यतेऽसौ शास-खलर्थो युच् । भारत प्रति
दुर्योधनस्यानन्तरानुजे धृतराष्ट्रसले । दुःषमस् अव्य० दुष्ट सममल तिष्टङ्ग • अय. प्रत्वम् । गहे ६५० . अषत्वम् । असमञ्जसे त्रि। दुःसहा स्त्री० दुःखेंन मह्यते दुर+सह-खल । नागदमन्याम् । दःस्थ लि. दुःखेन तिष्ठति स्था। दीने, मुखें, नब्धे च । दु:स्थित लि° दुर् +स्था-क्त । अनवस्थिते, दुःखेन स्थिते च | दुःस्पर्श पु० स्त्री० दुखेन स्पश्यतेऽसौ दुर् स्म श-खल । दुरालभ
या । लताकरले पु० । कण्टकार्याम्, कपिकच्छा, आकाश
यल्लवाञ्च स्त्री० । दुःस्पर्शवस्तुमाने वि० । दुकूल न० दु-ऊलच् कुक् च दुष्टं कूलसि कूल अावरण क वा ४० ।
क्षौमाम्बरे, लक्षायस्व , सूक्ष्म वस्त्र च । दग्ध न. दुख-क्त । पयस शीरे, स्त्रीजाति स्तननिष्यन्दिय द्रव्य ।
कमणि क । कृतदोहायां धेन्वादौ खी० । प्रपूरिते त्रि० ।
भावे ल । दोहने न० । दुग्धपाण पु० दुग्धं निर्यासः पाषाणाव यस्य । (गिरगोला) ख्याते
वृक्षभेदे । स्वाथै कन् । अत्र वार्थे । दुग्धिका स्त्री॰ दुग्धं चीरमिव निर्यासोऽस्यखाः ठन् । (दुधि) (नीरा)
दति ख्याते वृक्षों दे। दुग्धी स्त्री० दुग्धमिव निर्यासोऽस्त्यस्य अर्थाद्यच् गौ० डीप ।
दुरिषकायाम् ( टुधि ) । द्र म पु० दुष्टो द्रुमः पृ० । हरित्पत्र पलाण्डौ । दन्द भि पु० दुन्दु इति शन्न उभति पूरयति उभ-क शक० । वृह-। __ड्ढकायां, भय, वरुणे, दैलाभदे, राजसमंदे, विप्रे, ६० .
For Private And Personal Use Only