________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७३
वर्षमध्ये “प्राणिनां जायते हर्षो दुन्द, मौ वरवर्णिनी"त्य कलक्षणे
वत्मरभेदे च । पाशके स्त्री । दुर(स्) अव्य० दु रुक, सुक या | दुष्ट निन्दायां, निषेध, दुःखे च । दुरक्ष पु० दुधोऽचा: प्रा० । कपटपाशके | दुष्टोऽयो यत्त । द्यू ते दुरत्यय ति दुःखेनातीयते दुर अति-इ-खन् । दु रतिक्रमणीये,
दस्तरे च । दुरदृष्ट न० दुष्ट मदृष्टं प्रा० । दुर्भाग्य पापे । दुर्गमे, दुये हैं। दुरधिगम त्रि० द:खेनाधिगम्यते दुर अधि-गम-खल् | दुप्राथे । दुरध्व पु० दुष्टोऽध्वा प्रा० अच् दुष्ट वम नि । दुरन्त वि० दुष्टोऽन्तोऽवसानं यस्य । मृगयाघृतपानादिषु व्यसनेषु तानि
हि प्रथम सुखयित्वा अन्ते दु:खयन्ति । दु योऽन्तः परिच्छेदो
यस्य । दुनें ये, गभीरे च ।। टुर भिग्रह पु० दुःख्येनाभिमुख्य न ग्टह्यतेऽसौ खल् । अपामार्गे दुःखेन्द्र
ग्राह्ये लि० । दुरालभायां, कपिकच्छाञ्च स्त्री० । दुराग्रह पु० दुष्ट प्रापहः निर्बन्धः । युक्तिरहितेऽभिनिवेशे, ६० ।
ताले वि० । दुराचार पु० टष्ट ग्राचार: प्रा० | विरुवाचरणे । ६० । तदाचार:
यति वि० । “अपि चेत् सुदुराचार:” इति गीता । दात्मन त्रि. दुद अात्मा चित्त यस्य । दुचित्त बने । दुराधर्ष पु० दुष्टान् राचसान् अाधर्षयति अच् । तसर्ष मे तत्क्षेपो
हि वेतालादीनामपसण स्मृतौ दर्शितम् । दुःखेन ईपर्दाप धर्मयितुमशक्यम् दुर्+आ+भूष-खल् । पर्षयितुमय क्ये वि०
कुटुम्बिनीटच स्त्री० । दरारुह पु० दुःखेनारु द्यतेऽसौ दुर्+या+रुह-घर्थे कर्मणि क !
बिल्व, नारिकेले च खर्जयां स्त्री० । दरारोह पु० दुःखेनारा ते दु+ना+रु ह-खाल । शाल्मलिन्थे ।
श्रीवां स्वी० । दुरारोहमान नि ।
For Private And Personal Use Only