________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५.७० टाम् । दुरालभायां स्त्री० डी । [ रिदायाम् । दीर्घरागा स्त्री० दी? वद्धकालस्थायी रागो रञ्जन यस्याः । ह. दीर्घरात्र न० कर्म । दीर्घायां रालो । ७५० बहुरात्रि युक्तो
चिरकाले । दौर्घरोमन् पु. दीर्वाणि रोमाण्यस्य । मल के । दीर्घवल्लो स्त्री० कर्म० । पलाश्या, पातालगरुडीलतायां, माहेन्द्र वा ____ रुण्याम, आयतायां लतायाञ्च । दीर्घन्त पु० दीर्घ वृन्तमस्य । श्योनाके च । खार्थे कन् ।
तत्रार्थे । चन्द्रचिर्भया स्त्री॰ टाप् । संज्ञायां कन् अत इत्त्वम् ।
एलापयाम् स्त्री० । दौर्घशाख पु० दीर्घा शाखा यस्य । शालच । संज्ञायां कन् अत
इत्त्वम् | एलापण्यांम् स्त्री० टाम् । । राजान्न । दीर्घशूक पु० दीर्घः कोऽयमस्य । शालिभेदे । संज्ञायां कन । दीर्घसत्र न० कर्म। दीर्घकालिके यज्ञभेदे ६ ब० । तत्कर्त रि
लि. "हविषे दीर्घसत्त्रस्य माचेदानी प्रचेतस" इति रघः । दीर्घसूत्र वि. दीर्घ ण चिरकालेन सत्रमीसितकर्म यस्य । चिरकालेग
प्रारचकर्मानुष्ठातरि | कर्म । अायततन्नौ न. । दीर्घकन्ध पु० दीर्घः स्कन्धः काण्डोऽस्य । तालच्छे । दीर्घायु य पु० दीर्घमायुष्य यस्य श्वतमन्दारकट क्षे, मार्कण्ड ये च । दीर्घायुम पु० दीर्घम् आयुर्जीवनकालोऽस्य । काके, शात्मलिनु ने च । दीर्घिका स्त्री० दीर्धेव विस्तारमपेच्य ायतैव । जलाशयभेदे अस्था ___ लक्षणं तड़ागशब्द द्रष्टव्यम् । दीर्ण त्री० दु-क्ल । विदारिते, भीतेच भावे क । विदारे, भगे च न। टु गतौ भ्वा० पर० स० अनिट् । दवति अदौधोत् केचित्तु वेडयमि__ त्याहुस्त न अदावीदित्यपि ।
[ दूनः । दवथुः । द उपतापने भ्वा० पर• सक० वेट् । दुनोति अदावीत् अदौपीत् दुःख दुःख करणे अद० चुरा० उभ सक० सेट् । दुःखयति ले
अदद खत् त ।
For Private And Personal Use Only