________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेम दोनेति मा प्रोक्त "ति तन्त्रोक्त अभीष्टप्रदमन्त्रग्रहण, तदुपः
देणे, यागे, च । दीक्षागुरु पु० दीक्षायां गुरुरुपदेटा । मन्त्राद्यपदेष्टरि । दीक्षान्त पु० दीक्षायाः प्रधानयागस्य अन्त : अन्नोपलक्षित: तत्ममाप को
यागभेदः । अवमथरूमे यागभेदे । दीक्षित लि. दीच-क | सोमयागादौ संकल्प विधाय धतनियमे । ____ दीक्षा तन्त्रोका संजाताऽस्स इतच । तान्त्रिकदीचावति । दीदिवि पु० दिव-किन अभ्यासोदीर्घ च । वृहस्सतौ | अन्ने पु० न० ।
उदिते नि । दीधिति स्त्री० दिधी-तिन् यहादित्वादिट् इकारलोप । किरणे । दीवी देवने दीप्तौ च अदा० जना० अात्म० अक ० सेट् । दीधीते अदीपिष्ट |
[भूषिका यां स्त्री० ॥ दौन लि. दी-क्त तस्य नः । दुःखिते, भीते च । तगरपुष्ये न० । दीनार पु० दी-बारक नुट् च । वर्णमपणे, मुद्रायां, सुवर्ण कर्ष
बये, नियामाने, द्वात्रि पत्तिकापरिमितकाञ्चने च । दीप दीप्तौ दि. आत्म• अक० सेंट । दीप्यते-अदीपि-यदीपिष्ट ।
दीप्तः । णिच् अदीदिपत् त अदिदीपत् त ।। दीप पुदीप-क । प्रदीमे तैलादिस्नेहयोगेन पर्ति कादाहकशिखान्विते दीपक पु• दीप+वार्थ कन् । प्रदीपे, श्येनपक्षिणि, रागभेदे च ।
कुङ्कमे अर्थालङ्कारभेदे च न० । दीपयति णिच् ख ल । यमान्याम्, स्त्री० । कार्य प्रकाशके, कुशले च त्रि० । स्त्रियां टाप
अत इत्त्वम् पन्थप्रभेदे । दीपन पु. दीपयति भक्षणात् जठराग्निमुत्त जयति दीप-णिच् ल्य ।
पला गडो, काशमई ने, मयूरशिखायां शालिक शाके, तगरमूले, कुङ्कमे च | दोपनकर्तरि त्रि० । पाठायां, मेथिकायां, ताल्याच
स्वी० डीप् | दीपपुष्प पु० दीप र पुष्यमस्य | चम्म कष्ट जे ।
For Private And Personal Use Only