SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५६६ ] याचितक दिव्यदोहदं तहिर्बुधा" इत्य के अभीष्ट सिद्धये देवेन्यो देये द्रव्य। दिव्यपुष्प ४० दिव्य पुष्पमस्य । करवीरे । महाद्रोणायां स्त्री० । दिव्यलता स्त्री० कर्म० । मूर्खालतायाम् । दिव्यसार पु० दिव्यः सारो यस । शाला।। दिव्या स्त्री० दीयतेऽनेन दिय-क्यम् । बन्ध्याककोयां शतायाम्, ___ महामेदायां, ब्रामग्राम, श्वेतदूर्वायां, श्वेतजीरके, हरितक्याञ्च । दिव्योदक न० कर्म० । मेघजले । दिव्योपपादुक पु० उपपद्यते माटपित्रादिष्ट कारणमनमेच्यैव अह टमहकताणुभ्य एव उत्पद्यते उप+पद-उकञ् पिशाचादिव्यायत्तवे दिव्य इति विशेषण तेषाञ्च माटपित्रादिदृष्ट कारणापेक्षाभावेऽपि दिव्यत्वाभावान्न तथात्वम् । देवे । दिव्यौषधि स्त्री० कर्म० । मन:शिलायाम् ।। दिश दाने आज्ञापने च तु. उभ०सक० अनिट् । दिशति अदिक्षत | दिश)शा स्वी• दिश-किम् वा टाप् । प्राशायाम् ककुभि । दिश्य लि. दिशि भव दिगभ्य उपनीत या यत् । दिग्भये, दिगभ्य उपनीले च। [पु० । उपदिष्ट वि० । दिष्ट न. दिश-| भाग्य "न दिष्टमिष्ट कुरुते” इति माघः । काले दष्टान्त पु० दिष्टस्य भाग्यस्यान्तः । भाग्यस्यान्तोपलक्षिते मरणे । दिध्या अव्य दिश-यक अन्नवादि नि• | मङ्गले, हर्ष, भाग्य - नेत्यर्थे च । अधिक्षत-दिग्ध । दिह लेपने अदा० उभ० सक० अनिट् । देग्धि दिग्धे अधिक्षत् दी आये दि० अात्म० अ० अनिट् । दीयते अदास्त । दिग्ये । दीनः । दीक्ष मौण्डो, यागे, उपनयने, नियमव्रतयोरादेशे च भ्वा० प्रा०सक 'सेट् । दीक्षते अदीशिष्ट । दीक्षणीया स्त्री० दीक्ष-अनीयर् । सोममाध्ये यज्ञभेदे । दीक्षा स्त्री० दीक्ष-अ । नियमे, संस्कारे "विया हदीनां निरवत य- दुगुरु"रिति रघुः । “दीयते विमल ज्ञान क्षीयते कर्मवासना For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy