________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ५६८
दीपमालिका स्त्री० दीपानां माला यस्याम् कम् अत इत्त्वम् । दी.
पान्वितायाममावस्थायाम् | ईत० । दीपसमूहे । दीपरक्ष पु० खार्थे कन् दीपस्याधारो वृक्षः । (पितल सुच)दीपाधारे
तैजसे कालादि निर्मिते वा पदार्थ । (णाश्विनस्यामावस्यायाम् । दीपान्विता स्त्री० दीपैरन्चिता । गौणचान्द्रेण कार्तिकस्य, मुख्यचान्द्रे. दीप्त पु० दीप-क । निाव के, सिंहे च । स्वर्ण हि नि च न० ।
ज्वलिते, दग्ध भासिते, दीप्तिमति च लि । लाङ्गलिकायाम्,
अग्निशिखोषधौ, ज्योतिष्म त्याञ्च स्त्री' टाप ।। दीप्तजिह्वा स्त्री. दीप्ता ज्वलन्ती जिह्वा यस्याः । उल्कामुख्या
शृगालीभेदे तस्या हि रात्रौ जिह्वाज्वलतोति प्रसिद्धिः ।। दीप्ताग्नि पु० दीपः अग्निर्ज ठरानलो यस्य । छगस्त्य । तीक्षाज
ठराग्निमति लि० । दीप्ति स्त्री० दीप-किन् । कान्तौ, 'कान्तिरेव वयोमोगदेशकालगुणा
दिभिः । उद्दीपिताऽतिविस्तार प्राप्ता दीप्तिरिहोच्यत” इत्युक - स्त्रीणां गुणमे दे। दीप्तिक स्त्री. दीप्त्या कायति कै-क । दुग्धपाषाणो । दीप्य पु० दीप-यत् । जीरके श्वेतजीरके न० । दीपने साधुर्य त् । यमान्यां पु० स्त्री० ।
[खरवणे च । प्रायते नि ! दीर्घ पु० द.-घञ् घस्य नेत्त्वम् । शाललतारक्ष', उष्ट्र, हिमाल दीर्घकणा स्त्री. दीर्घः कणी लेशो यस्याः । श्वेते जीरके | दीर्घकण्टक पु० दीर्घः कण्टको यस्य । वर्वरे (वावला) । दीर्घक ण्ठ पु० दीर्घः कण्ठो यस्य । वके । अायतकण्ठमात्र त्रि० । दीर्घकन्द न० कर्म ० मूल के | दीर्घः कन्दो यस्याः कप् अत इत्त्वम् । __भूषल्याम् स्त्री० ।
[तवैवार्थे । दीर्घ कोल पु० दीर्घ: कीलो यत्र | अनोटके । स्वार्थ कन् । दीर्घकोषिका स्त्री० दीर्घः कोषो यस्याः कप् अत इत्त्वम् । (झि नुक) ____दुर्गामायाम् । - तालव्यमध्योऽपि । दीर्घग्रन्थि पु० दीर्घो मन्यि; पर्व यस्य । गजपिप्पल्याम् ।
For Private And Personal Use Only