________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६५ ]
नापिते
दिवसमुख न० त०। प्रभाते । दिवस्पति पु० ६ त० अलक् स० सत्वञ्च । इन्द्र । हिवस्मृथिवी स्त्री० दि० व० । दिवञ्च पृथिवी च नि० सुट् । मिलि___ तयोः भूमिखर्गयोः रोदस्योः । दिवा अच्य० दिव-का। दिवसे । दिवाकीर्ति १० दिवैव कीत्ति: कृत्य यस्य रात्रौ क्षुरकर्मनिषेधात् ।
[पङ्कजानां दिवातनीमिति भट्टिः । दिवातन त्रि. दिवा भवः यु तुट् च । दियाभवे । स्त्रियां डीम् । दिवान्ध पु० दिवा दिने अन्धः दर्शनाभावात् । पेचकादौ "दिवान्धाः
__प्राणिनः केचि"दिति चण्डी | [मिवान्धकारमिति कुमारः । दिवाभीतपु दिवा दिवसे भीत: । चौरे, चन्द्र, पेचके च। 'दिवामीतदिवि पु० दिव कि । चापपक्षिणि । दिविज पु० दिवि जायते जन-ड हल. अलुक स०। खर्गीये दिविभवादयोऽप्यत्र ।
[छादयोऽपात्र । दिविषद् पु० दियि सीदति किए सुप्रमादि० षत्वम् । देवे दिविदिवी(वी) कस(स) पु० दिवि दिवम् वा बोकस यस्य ४. अदन्न त्वम् ।
देवे । “तारण दिवौकस” इति कुमारः । दिवोदास पु० चन्द्रवंशीये काशिराजे टपभेदे । दिव्य न० दिवि भव यत् । लवङ्ग चन्दने, शफथरूपे, अलौकिक
प्रमाणभेदे गुग्ग लौ, तन्त्रोक्त भावभेदे च । नायकभेदे पु० ।
दीव्यतेऽनेन दिव-त्र्यप । मनोहरे द्योतनात्मके च वि० । दिव्यगन्ध पु० दिव्यो मनोहरो गन्धोऽस्य । गन्धके । लवङ्ग न० ।
स्तक्ष्म लायां स्वी० । कर्म ० | उत्तमगन्ध पु० । दिव्यगायन पु० अ० । गन्धर्वे । दिव्यते जम् स्त्री० दिव्य तेजो यस्याः । ब्राझीलतायाम् । दिव्यदोहद न० "यत् दीयते तु देवेभ्यो मनोराज्यस्य सिधे । उप
For Private And Personal Use Only