SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir या चतुर्यामात्मके काले । तच्च मनुष्याणां घष्टिदण्डात्मकम्, पितृ णाम्, गौणचान्द्रमासात्मकं तेषां हि चन्द्रलोकोपरिस्थितेः कृष्णाष्टमीतएव सूर्यस्य तमोके किरणस्पर्श सम्भवः शुक्लाष्टम्यां पुनर्भवृत्त नाच्छादनाञ्च न तत्सम्पर्कः । देवानामसुराणाञ्च सौरवर्ष काला. त्मक तयिस्त रस्तु याचस्पत्ये । ब्रह्मणो दिव्यमानेन युगमहस्वरूपकालात्मकमिति विवेकः | यस्य वा । सूर्य । दिनकर पु० दिन करोति खोदयेन क-टक , दिमे-करः किरणो दिनक्षय पु० “एकस्मिन् सावने स्वहितिथीनां वितयं यदा तदा दिनक्षयः प्रोक इत्य के एक सायनदिनवृत्तितिथि त्रयरूपे काले । दिनपति पु० ६त । सूर्य, अदक्ष च । दिनेशादयोऽप्यत्र । दिनमणि पु० दिने मणिरिव प्रकाशकत्वात् । सूर्य, अर्क ने च । दिनभ संधाते चु• श्रात्मक० सेट । दिम्भयते अदिदिम्मत । दिनादि पु. ६त० | प्रातः काले । दिनान्त पु० ईत.। दिवावसान' सायं काले | [ दिम्मत् त । दिभ प्ररणे चुरा० उभ० सक० सेट् इदित् | दिम्भयति-ते यदिदिम्प संघाते चुरा० उभ० सक० सेट् । दिम्पयति ते अदिदिम्पत्-त । दिलीप पु० सूर्यवंश्ये भूपभेदे रघोः पितरि । दिव प्रीतौ भ्वा० पर० सक० सेट् इदित् । दिवति अदिन्वीत् । दिव जिगीषायां पण व्यवहारे इच्छायां प्राज्ञायाच दिया पर श्रक० सक० च सेट । दीव्यति ादेवीत् । देवित्वा द्य त्वा । दिव कूजने चु० अात्म ० सक० सेट् । देवयते अदिदेवत । दिव अह चु० उभ० सक० सेट् । देवयति ते अदीदिवत् त । दिव स्त्री० दिव-डिवि । वर्ग, अाकाशे च । [वसे, वने च । दिव न० दिव-क । खर्गे, "दिवौकस” इत्यवादन्तता। आकाशे, दि. दिवस पु० दीव्यन्त्यत्र दिव-असच विच्च । “नाडोषष्टितमस्तन मा वनो दिवस: मत: । त्रिशभागोऽर्क राशेस्तु दिवसः सौर उच्यते । चान्द्रस्तु तिथ्यवछिन्नो भौमो भूपरिधेर्मत" इत्य क्के घु सायनादिन दिनेषु । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy