________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५६३ ]
सौम्य स्वि दशमन्त्री च पूर्वादीना मधीवरा” इत्य तेषु सूर्य्यादिषु च । “पवनो दिक्पति मिरिति मन्त्रः । एवं दिक्पा
लादयोऽपि इन्द्रादिष्वव । दिगम्बर पु० दिक् शून्य मेवाम्बर यस्य । शिवे, क्षपण कमेटे, "दिग
म्बरा मध्यमत्वमाहुरापादमस्तकम् । चैतन्यस्याप्ति संदृष्ट रा नखाग्रथुतेरपी"त्युक्त जीवस्य देहपरिमाणाङ्गीकारके, बौद्धभेदे च । नग्ने त्रि० । कालिकायां स्त्री० डीम् । दिशामम्बरमिवावर.
कत्वात् । तमसि न० । दिग्गज पु० त० 1 ऐरावत: पुण्डरीकः वामनः कुमुदोऽञ्जनः पुष्य
दन्तः सार्वभौमः सुप्रतीकच दिग्गजा इत्य त घु पूर्वादिदिक्षु भूमि
धारणाय स्थितेषु ऐरापतादिषु गजघु । दिग्ध पु० दिह-त। विधानवाण', यङ्गी, च | भावे क्त। नेहे, ___ लेपने च न० । कर्मणि । लिप्त वि० । दिमात्र न० दिशोरीतेर्मात्वा अंगः । एकदेशे । ६व । अल्पमात्र त्रि. दिति (तो) स्त्री. दो-अवखण्डने निन् वा डीम् । दैत्यमातरि क
श्यप पत्न्याम् । भावे तिन् न डीए । खण्डने । दिसिज पु० दितेर्जायते जन-ड। असुरे । दितिसुतादयोऽप्यत्र । दिधिषु(घ) पु० दिधिषमात्मन इच्छति क्यच-किप ४० वा ह्रस्वः ।
विरूढाया: स्त्रियाः खामिनि । दिधिष स्त्री० दधाति पापं धिष्यते वा धा-धिष-वा ऊ नि०, दिधिं
धैर्य स्थति मो-जवा पत्त्वम् । हिरूढायां स्त्रियां पुनर्मू स्त्रियाम्; "ज्यष्ठायां यद्यनढायां कन्यायामुातेऽनुजा । सा चादिधिघुर्ने या पूर्वा तु दिधिष:"स्टतेत्य कायां ज्य छायामन ढायां सन्याम्
अढायां कनिष्ठभगिन्याञ्च । दिधिषपति पु० ६त० । 'भातुर्म तस्य भार्यायां योनुरज्येत कामतः
धर्मणापि नियुक्तायां स यो दिधिपति"रित्य तो पुनर्भूपतौ ।
ज्य धाविवाहामावे उदायाः कनिष्ठाया भगिन्याः पत्यौ च । दिन पु० द्यात तमः । सूर्य किरणोपलचिते मष्टिदण्डात्मके तदिशिष्टे
For Private And Personal Use Only