SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५६ २ ] दशरथ पु० दशरथस्येदम् अण् । श्रीरामे “प्रदीयतां दाशरथाय मैथिली ति नाटकम् । दाशरथि पु० दशरथस्या पत्यम् अत इअ । दशरथखापत्ये घु श्रीरामादिषु चतुर्यु। [विष्णौ, दशाहदेशजे नि । दाशाह पु० दाशं दानमहति अई-अण दशाहवंशे भवः अण् वा । दाशेरक पु० मालवदेशे । तद्द शस्थ जने ५० ५० । दास दाने वा० उभ० सक० सेट् । दासति ते अदासीत् अदासिष्ट । _ णिच् अददासत् त । दास पु० दास-अच् । यूद्र, ज्ञातात्मनि, धोबरे, दामपाले शूद्र खोपाधौ "यूटे दासं प्रयोजयेदिति स्मृतिः । दास्यते दीयतेऽरम मनादि दास-घञ् । म्हत्य से के च हि० । स्त्रियां डीप दासी । दासी स्त्री• दस हेपे कर्मणि पञ्। झिण्याम, काकजलायाम्, नीलझिण्टयां चेच्याञ्च । दासस्य पत्नी डीप् । शूद्रपन्यां, केवल तभाख्याञ्च । दासेय पु० दास्या अपत्य ढक् । दासीगर्भजाते दासे | दासस्य धी वरया पत्य ढक । व्यासजनन्यां स्त्री० । दासेर पु० दास-एरक् | उष्ने । दास्सा अपत्य ढक । दासी पुल दासे | स्वार्थ कन् । अनवार्थ । दाह पु० दह-घन । ममीकरणे, गालादिमन्नापे च | दाहक पु० दह-एव ल । चित्रकच, रक्तचित्र के च । दाहक तरि नि | स्त्रियां दाहिका । दाहहरण न० दाहो हियतेऽनेन ल्युट् णिच-कर्तरि ल्यं वा । वीरणमले (वेपार मूल) । दाहनाशके 6ि.।। दिक र पु० दिक्ष कीर्यतेऽसौ कृ-अग् । तरूणे । युवत्या स्त्री० । दिक्पति पु० ६२० । दिशामधीश्वरेषु “इन्द्रो कङ्गिः पिटपति नैं तो वरुणो मरुत् । कुवेर देश: पतयः पूर्वादोना मधीश्वरा" इत्यु ने घु इन्द्रादिपू "सूर्य : शुक्रः क्षमा पुनः सैहिकेयः शनिः शशी ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy