________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५६१]
'दारुसार न० दारुधु सारं श्रेष्ठम् । चन्दने । दारुसिता स्त्री० दारुमयी सिता मधरत्वात् । (दारचिनी) पदाथें। दारुहरिद्रा स्त्री॰ दारुमयी हरिद्रा । खनामख्यातायाम् हरिदायाम् । दारुहस्तक पु. हस्त इव कन् दारुमयः हस्तकः । काठनिर्मिते हु. __ स्ताकारे (हाता) पदार्थ । दावट न० दारुवत् निश्चलतया निरूपणीयविषयनिश्चयार्थमटन्त्यत्न अट
घञर्थ क । चिन्ताग्टहे, मन्त्रग्टहे व । दावा घाट(त) पु. दारूण पाहन्ति हन-अण, वा टान्ता देश
(काठोकरा) पचिभ दे । दार्विका स्त्री० दारयत उल्यादि. नि. दारों दारुहरिद्रा तसा
विकारः ठक् | दारु हरिद्राकाथोद्भवे तुरये । दाची संज्ञा यां
कन् अणो ह्रखः । गोजिह्वालतायाम् । दारू स्त्री० दृ-अण गौ० डी । देवदारुणि । उल्वा० नि० । है
रिद्रायाम् गोजिह्वायाम् दारुहरिद्रायाञ्च । दाल पु० चु० दल-अच् । कोद्रव्ये (कोदो) धान्यमे दे, मनभेदे च । देयतालीलतायां स्त्री० डीम् ।
[नापे। दाव पु० दुनोति दु-ण | वने, वनभवेऽग्नौ, अग्निमाले च भावे घञ् । दावाग्नि पु० दावस्या वनस्याग्निः । वनोद्भवेऽग्नौ । दावानलादयोऽप्यन । दाबिक वि० देविकायां नद्यां भवः । अण देविकादेरेत आत्त्वम् ।
देविकानदीभवे। दाश (स) हिंसने खा०पर० सेट । दानो (म्नो)ति अदाशी(सी)त् । दाश दाने चु• उभ० सक० सेट् । दाशयति-ते अदिदाशत्-त । दाश दाने मा० उ० एक० सेट् । दाशति-ते अदाशीत् अदाशिष्ट ।
णिच् अदिदाशत्-त । दोश स) पु. दशति मत्स्यान् दन्श घञ् नि०, दास्यते मूल्यमा
दास-घञ् वा । मदस्योपजीविनि धीवरे । दाश (स)पुर न० दाशा (सा)न् कैवर्त्तान् पिपूर्ति पालयति पु-क.
कैवत मुस्तके ।
For Private And Personal Use Only