SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ५६० ] दाय पु० दा-कर्मणि घञ् । “विभागाऽर्थ स्य पित्तास्य पुत्व यंत्र प्रक ल्परते” इत्य त पित्रादिसम्बन्धवति तदुपरमे तत्सम्बन्धिभिः पुत्रादिभिः विभजनीये द्रव्य, विवाहकाले जामालादिभ्यो देये धने च । भावे घञ्ज । दाने । दो-भावे घञ्। खण्डने । दैप-करणादौ घञ् । अम्बु नि, स्थाने, लये, सोल ण्ठनवाक्ये च । दायभाग पु० दायस्य सम्बन्धि स्वामिकधनस्य तत्सम्बन्धिमरणादौ तस्य सम्बन्धिभिः एलादिभिर्भागः निभजन गुटिकापातादिना व्यञ्जनम् । अष्टादशविवादान्तर्गते विवादर्भ दे, ताविया दविषये एलादिभि: पित्रादिधनस्य विभजने च । दायाद पु० दायं विभजनीयधनमादत्त या+दा-क । पुत्र । दाय मत्ति अद-अण् उपपदसमासः । सपिण्ड । दार पु० ब० ब० दारयन्ति चाटन हम् दृ-चि-अच । पान्यामु ___ सा हि पत्य : वाटस्नेह भिनत्तीति लोकप्रसिद्धम् ।। दारक पु० दृणाति भिनत्ति उदरं दृ-खु ल । बाल के बालिकायां स्त्री० टाप अत इत्त्वम् भेदके वि० । ग्रामपूकरे पु० । दारक भन् पु. दारौपयिकं दारसम्पादक कम । विद्या हे सिवर्णाग्ने विजातीनां दारकर्मणी ति स्मृति: । दारद पु० दरदि देशे भवः अग् । विप्रभेदे, पारदे हिङ्ग ले च। दरदा देशेन एकदिक् अण् । दरद्देशसचिलटे समुद्र । दारु न० दु-उण् । काठे, पित्तले, देवदारौ च । शिल्पिनि, दारके च वि० । [ काठ च न० दारुक पु० कृष्णसारथौ। दारु-खार्थ कन् । देवदारुक्ष, दारुगन्धा स्त्री॰ दारुणि गन्धो यस्याः । (चीड़ा) गन्धद्रव्य । दारुण पु० दारयति चित्त दृ-भये उनन् । चित्तके, रौद्ररसे, भया नकरसे च | भयावहे, दुःसहे, भीषणे, भय हेतौ च लि। दारुणिशा स्त्री० दारुमधो-निशा णत्वम् । दारुहरिद्रायाम् । दारु पत्री स्वी० दारूमय पल यस्था ङीप । हिग पत्त्रयाम् । दारुपुत्रिका स्त्री० दारुमयी पुति का ! काठ पुत्तलि कायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy